भागवत प्रथम स्कन्ध दशम अध्याय (bhagwat 1.10)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.10
bhagwat chapter 1.10


        शौनक उवाच

हत्वा स्वरिक्थस्पृध आततायिनो

     युधिष्ठिरो धर्मभृतां वरिष्ठः ।

सहानुजैः प्रत्यवरुद्धभोजनः

     कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥

         सूत उवाच

वंशं कुरोर्वंशदवाग्निनिर्हृतं

     संरोहयित्वा भवभावनो हरिः ।

निवेशयित्वा निजराज्य ईश्वरो

     युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥

निशम्य भीष्मोक्तमथाच्युतोक्तं

     प्रवृत्त विज्ञान विधूत विभ्रमः ।

शशास गामिन्द्र इवाजिताश्रयः

     परिध्युपान्तां अनुजानुवर्तितः ॥ ३ ॥

कामं ववर्ष पर्जन्यः सर्वकामदुघा मही ।

सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः ।

फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै ॥ ५ ॥

नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः ।

अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥

उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः ।

सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥

आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् ।

आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥ ८ ॥

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।

गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ ॥ ९ ॥

वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः ।

न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥

सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः ।

कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥

तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् ।

दर्शनस्पर्शसंलाप शयनासन भोजनैः ॥ १२ ॥

सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः ।

वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥

न्यरुन्धन् उद्‍गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते ।

निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः ॥ १४ ॥

मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः ।

धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा ॥ १५ ॥

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया ।

ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥

सितातपत्रं जग्राह मुक्तादामविभूषितम् ।

रत्‍नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥

उद्धवः सात्यकिश्चैव व्यजने परमाद्‍भुते ।

विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥

अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः ।

नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥

अन्योन्यमासीत् संजल्प उत्तमश्लोकचेतसाम् ।

कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २० ॥

स वै किलायं पुरुषः पुरातनो

     य एक आसीदविशेष आत्मनि ।

अग्रे गुणेभ्यो जगदात्मनीश्वरे

     निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥

स एव भूयो निजवीर्यचोदितां

     स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।

अनामरूपात्मनि रूपनामनी

     विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥

स वा अयं यत्पदमत्र सूरयो

     जितेन्द्रिया निर्जितमातरिश्वनः ।

पश्यन्ति भक्ति उत्कलितामलात्मना

     नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥

स वा अयं सख्यनुगीत सत्कथो

     वेदेषु गुह्येषु च गुह्यवादिभिः ।

य एक ईशो जगदात्मलीलया

     सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥

यदा ह्यधर्मेण तमोधियो नृपा

     जीवन्ति तत्रैष हि सत्त्वतः किल ।

धत्ते भगं सत्यमृतं दयां यशो

     भवाय रूपाणि दधत् युगे युगे ॥ २५ ॥

अहो अलं श्लाघ्यतमं यदोः कुलं

     अहो अलं पुण्यतमं मधोर्वनम् ।

यदेष पुंसां ऋषभः श्रियः पतिः

     स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥

अहो बत स्वर्यशसः तिरस्करी

     कुशस्थली पुण्ययशस्करी भुवः ।

पश्यन्ति नित्यं यदनुग्रहेषितं

     स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७ ॥

नूनं व्रतस्नानहुतादिनेश्वरः

     समर्चितो ह्यस्य गृहीतपाणिभिः ।

पिबंति याः सख्यधरामृतं मुहुः

     व्रजस्त्रियः सम्मुमुहुः यदाशयाः ॥ २८ ॥

या वीर्यशुल्केन हृताः स्वयंवरे

     प्रमथ्य चैद्यः प्रमुखान्हि शुष्मिणः ।

प्रद्युम्न साम्बाम्ब सुतादयोऽपरा

     याः चाहृता भौमवधे सहस्रशः ॥ २९ ॥

एताः परं स्त्रीत्वमपास्तपेशलं

     निरस्तशौचं बत साधु कुर्वते ।

यासां गृहात् पुष्करलोचनः पतिः

     न जातु अपैत्याहृतिभिः हृदि स्पृशन् ॥ ३० ॥

एवंविधा गदन्तीनां स गिरः पुरयोषिताम् ।

निरीक्षणेन अभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१ ॥

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः ।

परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्‌गिणीम् ॥ ३२ ॥

अथ दूरागतान् शौरिः कौरवान् विरहातुरान् ।

सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३ ॥

कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।

ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥

मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् ।

आनर्तान् भार्गवोपागात् श्रान्तवाहो मनाग्विभुः ॥ ३५ ॥

तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यतार्हणः ।

सायं भेजे दिशं पश्चात् गविष्ठो गां गतस्तदा ॥ ३६ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १० ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!