भागवत प्रथम स्कन्ध अष्टम अध्याय (bhagwat 1.8)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 1.8
bhagwat chapter 1.8

            सूत उवाच

अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।

दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥। १ ॥

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः ।

आप्लुता हरिपादाब्जः अजःपूतसरिज्जले ॥। २ ॥

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।

गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥। ३ ॥

सांत्वयामास मुनिभिः हतबंधून् शुचार्पितान् ।

भूतेषु कालस्य गतिं दर्शयन् अप्रतिक्रियाम् ॥। ४ ॥

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् ।

घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥। ५ ॥

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।

तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥। ६ ॥

आमंत्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः ।

द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥। ७ ॥

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थितः ।

उपलेभेऽभिधावन्तीं उत्तरां भयविह्वलाम् ॥। ८ ॥

               उत्तरोवाच

पाहि पाहि महायोगिन् देवदेव जगत्पते ।

नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ ९ ॥

अभिद्रवति मामीश शरस्तप्तायसो विभो ।

कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥

              सूत उवाच

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः ।

अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् ।

आत्मनोऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ १२ ॥

व्यसनं वीक्ष्य तत्तेषां अनन्यविषयात्मनाम् ।

सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ १३ ॥

अन्तःस्थः सर्वभूतानां आत्मा योगेश्वरो हरिः ।

स्वमाययाऽऽवृणोद्‍गर्भं वैराट्याः कुरुतन्तवे ॥ १४ ॥

यद्यप्यस्त्रं ब्रह्मशिरः त्वमोघं चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।

य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ १६ ॥

ब्रह्मतेजोविनिर्मुक्तैः आत्मजैः सह कृष्णया ।

प्रयाणाभिमुखं कृष्णं इदमाह पृथा सती ॥ १७ ॥

             कुन्त्युवाच

नमस्ये पुरुषं त्वाऽऽद्यं ईश्वरं प्रकृतेः परम् ।

अलक्ष्यं सर्वभूतानां अन्तर्बहिरवस्थितम् ॥ १८ ॥

मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् ।

न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥

तथा परमहंसानां मुनीनां अमलात्मनाम् ।

भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥

कृष्णाय वासुदेवाय देवकीनंदनाय च ।

नंदगोपकुमाराय गोविंदाय नमो नमः ॥ २१ ॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २२ ॥

यथा हृषीकेश खलेन देवकी

     कंसेन रुद्धातिचिरं शुचार्पिता ।

विमोचिताहं च सहात्मजा विभो

     त्वयैव नाथेन मुहुर्विपद्‍गणात् ॥ २३ ॥

विषान्महाग्नेः पुरुषाददर्शनाद्

     असत्सभाया वनवासकृच्छ्रतः ।

मृधे मृधेऽनेकमहारथास्त्रतो

     द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ २४ ॥

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्‍गुरो ।

भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम् ॥ २५ ॥

जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् ।

नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम् ॥ २६ ॥

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।

आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥

मन्ये त्वां कालमीशानं अनादिनिधनं विभुम् ।

समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥

न वेद कश्चिद् भगवंश्चिकीर्षितं

     तवेहमानस्य नृणां विडम्बनम् ।

न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद्

     द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९ ॥

जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः ।

तिर्यङ् नृषिषु यादःसु तद् अत्यन्तविडम्बनम् ॥ ३० ॥

गोप्याददे त्वयि कृतागसि दाम तावद्

     या ते दशाश्रुकलिल अञ्जन संभ्रमाक्षम् ।

वक्त्रं निनीय भयभावनया स्थितस्य

     सा मां विमोहयति भीरपि यद्‌बिभेति ॥ ३१ ॥

केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये ।

यदोः प्रियस्य अन्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।

अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥

भारावतारणायान्ये भुवो नाव इवोदधौ ।

सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३४ ॥

भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः ।

श्रवण स्मरणार्हाणि करिष्यम् इति केचन ॥ ३५ ॥

श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः

     स्मरन्ति नन्दन्ति तवेहितं जनाः ।

त एव पश्यन्त्यचिरेण तावकं

     भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥

अप्यद्य नस्त्वं स्वकृतेहित प्रभो

     जिहाससि स्वित् सुहृदोऽनुजीविनः ।

येषां न चान्यत् भवतः पदाम्बुजात्

     परायणं राजसु योजितांहसाम् ॥ ३७ ॥

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।

भवतोऽदर्शनं यर्हि हृषीकाणां इव ईशितुः ॥ ३८ ॥

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।

त्वत्पदैः अङ्‌किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।

वनाद्रि नदी उदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।

स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।

रतिं उद्वहतात् अद्धा गङ्गेवौघं उदन्वति ॥ ४२ ॥

श्रीकृष्ण कृष्णसख वृष्णि ऋषभावनिध्रुग्

     राजन्यवंशदहन अनपवर्ग वीर्य ।

गोविन्द गोद्विजसुरार्तिहरावतार

     योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३ ॥

            सूत उवाच

पृथयेत्थं कलपदैः परिणूताखिलोदयः ।

मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥

तां बाढं इति उपामंत्र्य प्रविश्य गजसाह्वयम् ।

स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥

व्यासाद्यैरीश्वरेहा ज्ञैः कृष्णेनाद्‍भुतकर्मणा ।

प्रबोधितोऽपि इतिहासैः नाबुध्यत शुचार्पितः ॥ ४६ ॥

आह राजा धर्मसुतः चिन्तयन् सुहृदां वधम् ।

प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ ४७ ॥

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः ।

पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः ॥ ४८ ॥

बालद्विजसुहृन् मित्र पितृभ्रातृगुरु द्रुहः ।

न मे स्यात् निरयात् मोक्षो ह्यपि वर्ष अयुत आयुतैः ॥ ४९ ॥

नैनो राज्ञः प्रजाभर्तुः धर्मयुद्धे वधो द्विषाम् ।

इति मे न तु बोधाय कल्पते शासनं वचः ॥ ५० ॥

स्त्रीणां मत् हतबंधूनां द्रोहो योऽसौ इहोत्थितः ।

कर्मभिः गृहमेधीयैः नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् ।

भूतहत्यां तथैवैकां न यज्ञैः मार्ष्टुमर्हति ॥ ५२ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे कुन्तीस्तुतिर्युधिष्ठिरानुतापो नाम अष्टमोऽध्यायः ॥ ८ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!