भागवत महापुराण प्रथम स्कन्ध अध्याय (bhagwat 1.7)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.7
bhagwat chapter 1.7


            शौनक उवाच

निर्गते नारदे सूत भगवान् बादरायणः ।

श्रुतवांस्तदभिप्रेतं ततः किमकरोद् विभुः ।

             सूत उवाच

ब्रह्मनद्यां सरस्वत्यां आश्रमः पश्चिमे तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥। २ ॥

तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।

आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥। ३ ॥

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।

अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥। ४ ॥

यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।

परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥। ५ ॥

अनर्थोपशमं साक्षाद् भक्तियोगमधोक्षजे ।

लोकस्याजानतो विद्वांन् चक्रे सात्वतसंहिताम् ॥। ६ ॥

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।

भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥। ७ ॥

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।

शुकं अध्यापयामास निवृत्तिनिरतं मुनिः ॥। ८ ॥

              शौनक उवाच

स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।

कस्य वा बृहतीं एतां आत्मारामः समभ्यसत् ॥ ९ ॥

               सूत उवाच

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।

कुर्वन्ति अहैतुकीं भक्तिं इत्थंभूतगुणो हरिः ॥ १० ॥

हरेर्गुणाक्षिप्तमतिः भगवान् बादरायणिः ।

अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ ११ ॥

परीक्षितोऽथ राजर्षेः जन्मकर्मविलापनम् ।

संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥

यदा मृधे कौरवसृञ्जयानां

     वीरेष्वथो वीरगतिं गतेषु ।

वृकोदराविद्धगदाभिमर्श

     भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥

भर्तुः प्रियं द्रौणिरिति स्म पश्यन्

     कृष्णासुतानां स्वपतां शिरांसि ।

उपाहरद् विप्रियमेव तस्य

     जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥

माता शिशूनां निधनं सुतानां

     निशम्य घोरं परितप्यमाना ।

तदारुदद् बाष्पकलाकुलाक्षी

     तां सांत्वयन्नाह किरीटमाली ॥ १५ ॥

तदा शुचस्ते प्रमृजामि भद्रे

     यद्‍ब्रह्मबंधोः शिर आततायिनः ।

गाण्डीवमुक्तैः विशिखैरुपाहरे

     त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥ १६ ॥

इति प्रियां वल्गुविचित्रजल्पैः

     स सान्त्वयित्वाच्युतमित्रसूतः ।

अन्वाद्रवद् दंशित उग्रधन्वा

     कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥

तमापतन्तं स विलक्ष्य दूरात्

     कुमारहोद्विग्नमना रथेन ।

पराद्रवत् प्राणपरीप्सुरुर्व्यां

     यावद्‍गमं रुद्रभयाद् यथार्कः ॥ १८ ॥

यदाशरणमात्मानं ऐक्षत श्रान्तवाजिनम् ।

अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ १९ ॥

अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः ।

अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् ।

प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥

              अर्जुन उवाच

कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर ।

त्वमेको दह्यमानानां अपवर्गोऽसि संसृतेः ॥ २२ ॥

त्वमाद्यः पुरुषः साक्षाद् ईश्वरः प्रकृतेः परः ।

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥

स एव जीवलोकस्य मायामोहितचेतसः ।

विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥

तथायं चावतारस्ते भुवो भारजिहीर्षया ।

स्वानां चानन्यभावानां अनुध्यानाय चासकृत् ॥ २५ ॥

किमिदं स्वित्कुतो वेति देवदेव न वेद्‌म्यहम् ।

सर्वतो मुखमायाति तेजः परमदारुणम् ॥ २६ ॥

           श्रीभगवानुवाच

वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।

नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥

न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्शनम् ।

जह्यस्त्रतेज उन्नद्धं अस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥

             सूत उवाच

श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।

स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे ॥ २९ ॥

संहत्य अन्योन्यं उभयोः तेजसी शरसंवृते ।

आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥

दृष्ट्वास्त्रतेजस्तु तयोः त्रिँल्लोकान् प्रदहन्महत् ।

दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत ॥ ३१ ॥

प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् ।

मतं च वासुदेवस्य संजहारार्जुनो द्वयम् ॥ ३२ ॥

तत आसाद्य तरसा दारुणं गौतमीसुतम् ।

बबंधामर्षताम्राक्षः पशुं रशनया यथा ॥ ३३ ॥

शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।

प्राहार्जुनं प्रकुपितो भगवान् अंबुजेक्षणः ॥ ३४ ॥

मैनं पार्थार्हसि त्रातुं ब्रह्मबंधुमिमं जहि ।

यो असौ अनागसः सुप्तान् अवधीन्निशि बालकान् ॥ ३५ ॥

मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।

प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥

स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः ।

तद् वधस्तस्य हि श्रेयो यद् दोषाद्यात्यधः पुमान् ॥ ३७ ॥

प्रतिश्रुतं च भवता पाञ्चाल्यै श्रृण्वतो मम ।

आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥

तदसौ वध्यतां पाप आतताय्यात्मबंधुहा ।

भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ ३९ ॥

              सूत उवाच

एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः ।

नैच्छद् हन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥

अथोपेत्य स्वशिबिरं गोविंदप्रियसारथिः ।

न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥

तथाहृतं पशुवत्पाशबद्धं

     अवाङ्मुखं कर्मजुगुप्सितेन ।

निरीक्ष्य कृष्णापकृतं गुरोः सुतं

     वामस्वभावा कृपया ननाम च ॥ ४२ ॥

उवाच चासहन्त्यस्य बंधनानयनं सती ।

मुच्यतां मुच्यतां एष ब्राह्मणो नितरां गुरुः ॥ ४३ ॥

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।

अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥

स एष भगवान् द्रोणः प्रजारूपेण वर्तते ।

तस्यात्मनोऽर्धं पत्‍न्याः ते नान्वगाद् वीरसूः कृपी ॥ ४५ ॥

तद् धर्मज्ञ महाभाग भवद्‌भिः र्गौरवं कुलम् ।

वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥ ४६ ॥

मा रोदीदस्य जननी गौतमी पतिदेवता ।

यथाहं मृतवत्साऽर्ता रोदिम्यश्रुमुखी मुहुः ॥ ४७ ॥

यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः ।

तत् कुलं प्रदहत्याशु सानुबंधं शुचार्पितम् ॥ ४८ ॥

              सूत उवाच

धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।

राजा धर्मसुतो राज्ञ्याः प्रत्यनंदद् वचो द्विजाः ॥ ४९ ॥

नकुलः सहदेवश्च युयुधानो धनंजयः ।

भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ ५० ॥

तत्राहामर्षितो भीमः तस्य श्रेयान् वधः स्मृतः ।

न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः ।

आलोक्य वदनं सख्युः इदमाह हसन्निव ॥ ५२ ॥

              श्रीभगवानुवाच

ब्रह्मबंधुर्न हन्तव्य आततायी वधार्हणः ।

मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥

कुरु प्रतिश्रुतं सत्यं यत्तत् सांत्वयता प्रियाम् ।

प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥

             सूत उवाच

अर्जुनः सहसाऽऽज्ञाय हरेर्हार्दमथासिना ।

मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥

विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।

तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ ५६ ॥

वपनं द्रविणादानं स्थानान् निर्यापणं तथा ।

एष हि ब्रह्मबंधूनां वधो नान्योऽस्ति दैहिकः ॥ ५७ ॥

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया ।

स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥। ७ ॥





#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!