भागवत प्रथम स्कन्ध अष्टादश अध्याय (bhagwat 1.18)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.18
bhagwat chapter 1.18


              सूत उवाच

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः ।

अनुग्रहाद् भगवतः कृष्णस्याद्‍भुतकर्मणः ॥ १ ॥

ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् ।

न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः ।

वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।

स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥

तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः ।

यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥

यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् ।

तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।

कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥

किं नु बालेषु शूरेण कलिना धीरभीरुणा ।

अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥

उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया ।

वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥

या याः कथा भगवतः कथनीयोरुकर्मणः ।

गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥

              ऋषय ऊचुः

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।

यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥

कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् ।

आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत् सङ्‌गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥

को नाम तृप्येद् रसवित्कथायां

    महत्तमैकान्त परायणस्य ।

नान्तं गुणानां अगुणस्य जग्मुः

    योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥

तन्नो भवान् वै भगवत्प्रधानो

    महत्तमैकान्त परायणस्य ।

हरेरुदारं चरितं विशुद्धं

    शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥

स वै महाभागवतः परीक्षिद्

    येनापवर्गाख्यमदभ्रबुद्धिः ।

ज्ञानेन वैयासकिशब्दितेन

    भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥

तन्नः परं पुण्यमसंवृतार्थं

    आख्यानमत्यद्‍भुत योगनिष्ठम् ।

आख्याह्यनन्ता चरितोपपन्नं

    पारीक्षितं भागवताभिरामम् ॥ १७ ॥

         सूत उवाच

अहो वयं जन्मभृतोऽद्य हास्म

    वृद्धानुवृत्त्यापि विलोमजाताः ।

दौष्कुल्यमाधिं विधुनोति शीघ्रं

    महत्तमानामभिधानयोगः ॥ १८ ॥

कुतः पुनर्गृणतो नाम तस्य

    महत्तमैकान्त परायणस्य ।

योऽनन्तशक्तिः भगवाननन्तो

    महद्‍गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥

एतावतालं ननु सूचितेन

    गुणैरसाम्यानतिशायनस्य ।

हित्वेतरान् प्रार्थयतो विभूतिः

    यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥

अथापि यत्पादनखावसृष्टं

    जगद्विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्यन्यतमो मुकुन्दात्

    को नाम लोके भगवत्पदार्थः ॥ २१ ॥

यत्रानुरक्ताः सहसैव धीरा

    व्यपोह्य देहादिषु सङ्गमूढम् ।

व्रजन्ति तत्पारमहंस्यमन्त्यं

    यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥

अहं हि पृष्टोऽर्यमणो भवद्‌भिः

    आचक्ष आत्मावगमोऽत्र यावान् ।

नभः पतन्त्यात्मसमं पतत्त्रिणः

    तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥

एकदा धनुरुद्यम्य विचरन्मृगयां वने ।

मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥

जलाशयमचक्षाणः प्रविवेश तमाश्रमम् ।

ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥

प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् ।

स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।

विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥

अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः ।

अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥

अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।

ब्राह्मणं प्रत्यभूद्‍ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।

विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥

एष किं निभृताशेष करणो मीलितेक्षणः ।

मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः ।

राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥

अहो अधर्मः पालानां पीव्नां बलिभुजामिव ।

स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥

ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः ।

स कथं तद्‍गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।

तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥

इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः ।

कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥

इति लङ्‌घितमर्यादं तक्षकः सप्तमेऽहनि ।

दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।

पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥

स वा आङ्‌गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।

उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।

केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥

निशम्य शप्तमतदर्हं नरेन्द्रं

    स ब्राह्मणो नात्मजमभ्यनन्दत् ।

अहो बतांहो महदद्य ते कृतं

    अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥

न वै नृभिर्नरदेवं पराख्यं

    सम्मातुमर्हस्यविपक्वबुद्धे ।

यत्तेजसा दुर्विषहेण गुप्ता

    विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥

अलक्ष्यमाणे नरदेवनाम्नि

    रथाङ्गपाणावयमङ्ग लोकः ।

तदा हि चौरप्रचुरो विनङ्क्ष्यति

    अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥

तदद्य नः पापमुपैत्यनन्वयं

    यन्नष्टनाथस्य वसोर्विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते

    पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥

तदाऽऽर्यधर्मः प्रविलीयते नृणां

    वर्णाश्रमाचारयुतस्त्रयीमयः ।

ततोऽर्थकामाभिनिवेशितात्मनां

    शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥

धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः ।

साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥

क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।

पापं कृतं तद्‍भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।

नास्य तत्प्रतिकुर्वन्ति तद्‍भक्ताः प्रभवोऽपि हि ॥ ४८ ॥

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।

स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः ।

न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!