भागवत प्रथम स्कन्ध षोडश अध्याय (bhagwat 1.16)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.16
bhagwat chapter 1.16


                सूत उवाच

ततः परीक्षिद्द्विजवर्यशिक्षया

       महीं महाभागवतः शशास ह ।

यथा हि सूत्यामभिजातकोविदाः

       समादिशन् विप्र महद्गुणस्तथा ॥ ०१ ॥

स उत्तरस्य तनयामुपयेम इरावतीम् ।

जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥ ०२ ॥

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।

शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ ०३ ॥

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् ।

नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ०४ ॥

                शौनक उवाच

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।

नृदेवचिह्नधृक्शूद्र कोऽसौ गां यः पदाहनत् ।

तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ०५ ॥

अथवास्य पदाम्भोज मकरन्दलिहां सताम् ।

किमन्यैरसदालापैरायुषो यदसद्व्ययः ॥ ०६ ॥

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।

इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि ॥ ०७ ॥

न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः ।

एतदर्थं हि भगवानाहूतः परमर्षिभिः ।

अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ०८ ॥

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।

निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ ०९ ॥

           सूत उवाच

यदा परीक्षित्कुरुजाङ्गलेऽवस

त्कलिं प्रविष्टं निजचक्रवर्तिते ।

निशम्य वार्तामनतिप्रियां ततः

शरासनं संयुगशौण्डिराददे ॥ १०॥

स्वलङ्कृतं श्यामतुरङ्गयोजितं

रथं मृगेन्द्रध्वजमाश्रितः पुरात् ।

वृतो रथाश्वद्विपपत्तियुक्तया

स्वसेनया दिग्विजयाय निर्गतः ॥ ११॥

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।

किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥

नगरांश्च वनांश्चैव नदीश्च विमलोदकाः ।

पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ १३ ॥

अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः ।

सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥ १४ ॥

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् ।

प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ १५ ॥

आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।

स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १६ ॥

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।

महाधनानि वासांसि ददौ हारान्महामनाः ॥ १७ ॥

सारथ्यपारषदसेवनसख्यदौत्य

वीरासनानुगमनस्तवनप्रणामान् ।

स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर्

भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १८ ॥

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।

नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥ १९ ॥

धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् ।

पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ २०॥

              धर्म उवाच

कच्चिद्भद्रेऽनामयमात्मनस्ते

विच्छायासि म्लायतेषन्मुखेन ।

आलक्षये भवतीमन्तराधिं

दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ २१ ॥

पादैर्न्यूनं शोचसि मैकपाद

मात्मानं वा वृषलैर्भोक्ष्यमाणम् ।

आहो सुरादीन् हृतयज्ञभागान्

प्रजा उत स्विन्मघवत्यवर्षति ॥ २२ ॥

अरक्ष्यमाणाः स्त्रिय उर्वि बालान्

शोचस्यथो पुरुषादैरिवार्तान् ।

वाचं देवीं ब्रह्मकुले कुकर्म

ण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ २३ ॥

किं क्षत्रबन्धून् कलिनोपसृष्टान्

राष्ट्राणि वा तैरवरोपितानि ।

इतस्ततो वाशनपानवासः

स्नानव्यवायोन्मुखजीवलोकम् ॥ २४ ॥

यद्वाम्ब ते भूरिभरावतार

कृतावतारस्य हरेर्धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा

कर्माणि निर्वाणविलम्बितानि ॥ २५ ॥

इदं ममाचक्ष्व तवाधिमूलं

वसुन्धरे येन विकर्शितासि ।

कालेन वा ते बलिनां बलीयसा

सुरार्चितं किं हृतमम्ब सौभगम् ॥ २६ ॥

               धरण्युवाच

भवान् हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।

चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ २७ ॥

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।

शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २८ ॥

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।

स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २९ ॥

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।

गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ ३० ॥

एते चान्ये च भगवन्नित्या यत्र महागुणाः ।

प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ ३१ ॥

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।

शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३२ ॥

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।

देवान् पितॄनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३३ ॥

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष

कामास्तपः समचरन् भगवत्प्रपन्नाः ।

सा श्रीः स्ववासमरविन्दवनं विहाय

यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३४ ॥

तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः

श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ।

त्रीनत्यरोच उपलभ्य ततो विभूतिं

लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३५ ॥

यो वै ममातिभरमासुरवंशराज्ञाम्

अक्षौहिणीशतमपानुददात्मतन्त्रः ।

त्वां दुःस्थमूनपदमात्मनि पौरुषेण

सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३६ ॥

का वा सहेत विरहं पुरुषोत्तमस्य

प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ।

स्थैर्यं समानमहरन्मधुमानिनीनां

रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ ३७ ॥

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।

परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ ३८ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

प्रथम स्कन्धे सप्तदशोऽध्यायः॥१६॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!