भागवत प्रथम स्कन्ध पञ्चदश अध्याय (bhagwat 1.15)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 1.15
bhagwat chapter 1.15

               सूत उवाच

एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः ।

नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः ॥१॥


शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः ।

विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितुम् ॥२॥


कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः ।

परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥३॥


सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।

नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥४॥


              अर्जुन उवाच


वञ्चितोऽहं महाराज हरिणा बन्धुरुपिणा ।

येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥५॥


यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।

उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥६॥


यत्संश्रयाद् द्रुपदगेहमुपागतानां

राज्ञा स्वयंवरमुखे स्मरदुर्मदानाम् ।

तेजो हृतं खलु मयाभिहतश्च मत्स्यः

सज्जीकृतेन धनुष्याधिगता च कृष्णा ॥७॥


यत्संनिधावहमु खाण्डवमग्नयेऽदा

मिन्द्रं च सामरगणं तरसा विजित्य ।

लब्धा सभा मयकृताद्भुतशिल्पमाया

दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥८॥


यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे

आर्योऽनुजस्तव गजायुतसत्ववीर्यः ।

तेनाहृताः प्रमथनाथमखाय भूपा

यन्मोचितास्तदनयन् बलिमध्वरे ते ॥९॥


पत्‍न्यास्तवधिमखक्लृप्तमहाभिषेक

श्‍लाघिष्ठन्चारुकाबरं कितवैः सभायाम् ।

स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या

यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः ॥१०॥

 

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद्

दुर्वाससोऽरिविहतादयुताग्रभुग यः ।

शाकान्नशिशःटमुपयुज्य यतास्त्रिलोकीं

तृप्ताममंस्त सलिले विनिमंग्नसंघः ॥११॥

 

यत्तेजसाथ भगवान युधि शुलपाणि

र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे ।

अन्येऽपि चाहममुनैव कलेवरेण

प्राप्तो महेन्द्रभवने महदासनार्धम् ॥१२॥

 

तत्रैव मे विहरतो भुजदण्डयुग्मं

गाण्डीवलक्षणमरातिवधाय देवाः ।

सेन्द्रा श्रिता यदनुभावितमाजमीढ

तेनाहमद्य मुषितः पुरुषेण भूम्नः ॥१३॥

 

यद्वान्धवः कुरुबलाब्धिमनन्तपार

मेको रथेन ततरेऽहमतार्यसत्त्वम् ।

प्रत्याहृतं बहु धनं च मयो परेषां

तेजास्पदं मणीमयं च हृतं शिरोभ्यः ॥१४॥

 

यो भीष्मकर्णगुरुशल्यमूष्वदभ्र

रजन्यवर्यरथमण्डलमन्डितासु ।

अग्रेचरो मम विभो रथयूथपाना

मायुर्मनांसि च दृशा सह ओज आर्च्छत् ॥१५॥

 

यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण

नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः ।

अस्त्राण्यमोघमाहिमानि निरुपिताने

नो पस्पृशुर्नृहरिदासमिवासुराणि ॥१६॥

 

सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे

यत्पादपद्ममभवाय भजन्ति भव्याः ।

मां श्रान्तवाहमरयो रथिनो भुविष्ठं

न प्राहरन् यदनुभावनिरस्तचिस्ताः ॥ १७॥

 

नर्माण्युदाररुचिरस्मितशोभितानि

हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।

संजल्पितानि नरदेव हृदिस्पृशानि

स्मर्तूर्लुठन्ति हृदयं मम माधवस्य ॥१८॥

 

शय्यासनाटनविकथनभोजनादि

ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः ।

सख्युः सखेव पितृवत्तनयस्य सर्वं

सेहे महान्महितया कुमतेरघं मे ॥१९॥

 

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन

सख्या प्रियेण सुहृदा हृदयने शुन्य ।

अध्वन्युरुक्रमपरिग्रहमंग रक्षन्

गोपैरसाद्भिबलेव विनिर्जितोऽस्मि ॥२०॥

 

तद्वै धनुस्त इषवः स रथो हयास्ते

सोऽहं रथी नॄपतयो यत आनमन्ति ।

सर्व क्षणेन तदभुदसदीशरिक्तं

भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम् ॥२१॥

 

राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः ।

विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः ॥२२॥

 

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।

अजानतामिव्यान्योन्य चतूः पंचावशेषिताः ॥२३॥

 

प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम् ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥२४॥

 

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।

दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः ॥२५॥

 

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान विभुः ।

यदुन यदुभिरन्योन्यं भुभारान संजहार ह ॥२६॥

 

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।

हरन्ति स्मरताश्चित्तं गोविन्दाभिहितानि मे ॥२७॥

 

               सूत उवाच

 

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।

सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥२८॥

 

वासुदेवांगघ्यनुध्यानपरिबृंहितरंहसा ।

भक्त्या निर्मथिताशेषकषायाधिषणोऽर्जुनः ॥२९॥

 

गीतं भगवता ज्ञान यत तत संग्राममुर्धनि ।

कालकर्मतमोरुद्धं पुनरध्यगमद विभुः ॥३०॥

 

विशोको ब्रह्मासम्पत्या संछिन्नद्वैतसंशयः ।

लीनप्रकृतिनैर्गुण्यादलिंगत्वादसम्भवः ॥३१॥

 

निशम्य भगवन्मार्ग संस्थां यदुकुलस्य च ।

स्वःपथाय मतिं चक्रे निभॄतात्मा युधिष्ठिरः ॥३२॥

 

पृथाप्यनुश्रुत्य धनत्र्ज्ययोदितं

नाश यदुनां भगवद्गतिं च ताम् ।

एकान्तभक्त्या भगवत्यधोक्षजे

निवेशितात्मोपराम संसृतेः ॥३३॥

 

ययाहरदृ भुवो भारं तां तनुं विजहावजः ।

कण्टकं कण्टकेनेव द्वयं चापीशितूः समम् ॥३४॥

 

यथा मत्स्यादिरुपाणि धत्ते जाह्याद यथा नटः ।

भूभरः क्षपितो येन जहौ तच्च कलेवरम् ॥३५॥

 

यदा मुकुन्दो भगवानिमां महीं

जहौ स्ततन्वा श्रवणीयसत्कथः ।

तदाहरेवाप्रतिबुद्धचेतसा

मधर्महेतूः कलिरन्ववर्तत ॥३६॥

 

युधिष्ठिरस्तत्पर्सर्पणं बुधः

पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि ।

विभग्य लोभानृतजिह्नाहिंसना

द्यधर्मचक्रं गमनाय पर्यधात् ॥३७॥

 

स्वराट पौत्रं विनयिनमात्मनः सुसमं गुणैः ।

तोयनीव्याः पतिं भूमेरभ्यषिचंद गजाहृये ॥३८॥

 

मथूरायां तथा वज्रं शुरसेनपतिं ततः ।

प्राजापत्यां निरुप्योष्टिमग्नीनपिबदीश्वरः ॥३९॥

 

विसृज्य तत्र तत सर्व दुकुनलवलयादिकम् ।

निर्ममो निरहंकारः संछिन्नाशेषबन्धनः ॥४०॥

 

वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।

मृत्यावपानं सोत्सर्गं तं पंचत्वे ह्याजोहवीत् ॥४१॥

 

त्रेत्वे हुत्वाथ पंचत्वं तच्चेकत्वेऽजुहोन्मुनिः ।

सर्वमात्मन्यजुहवीद ब्रह्मण्यात्मानमव्यये ॥४२॥

 

चीरवासा निराहारो बद्धवड मुक्तमूर्धजः ।

दर्शयन्नात्मनो रुपं जडोन्मत्तपिशाचवत् ॥४३॥

 

अनपेक्षमाणो निरगादश्रृण्वन्बधिरो यथा ।

उदीचीं प्रविवेशांशं गतपुर्वा महात्मभिः ।

हृदि ब्रह्मा परं ध्यायान्नवर्तेत यतो गतः ॥४४॥

 

सर्व तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः ।

कलिनाधर्ममित्रेण दृष्टा स्पृष्टाः प्रजा भुवि ॥४५॥

 

ते साधुकृतसर्वार्था ज्ञात्वऽऽत्यन्तिकमातमनः ।

मनसा धारयामासुर्वैकुठचरणाम्बुजम् ॥४६॥

 

तद्धनोद्रिक्यया भक्त्या विशुद्धधिषणाः परे ।

तस्मिन नारायणपदे एकान्तमतयो गतिम् ॥४७॥

 

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः ।

विहुतकल्मषास्थाने विरजेनात्मनैव हि ॥४८॥

 

विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान् ।

कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥४९॥

 

द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम् ।

वासुदेवे भगवति ह्योकान्तमतिराप तम् ॥५०॥

 

यः श्रद्धयैतद भगवत्प्रियाणां

पाण्डोः सुतानामिती सम्प्रयाणम् ।

श्रुणोत्यलं स्वत्ययनं पवित्रं

लब्ध्या हरौ भक्तिमुपैति सिद्धिम् ॥५१॥


इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायां

प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम प़ंचदशोऽध्यायः ॥१५॥



 
x

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!