भागवत प्रथम स्कन्ध त्रयोदश अध्याय (bhagwat 1.13)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 1.13
bhagwat chapter 1.13

           सूत उवाच

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।

ज्ञात्वागाt हास्तिनपुरं तयावाप्तविवित्सितः ॥ १ ॥

यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः ।

जातैकभक्तिः गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥

तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः ।

धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ ३ ॥

गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।

अन्याश्च जामयः पाण्डोः ज्ञातयः ससुताः स्त्रियः ॥ ४ ॥

प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् ।

अभिसङ्‌गम्य विधिवत् परिष्वङ्‌गाभिवादनैः ॥ ५ ॥

मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्य कातराः ।

राजा तमर्हयां चक्रे कृतासन परिग्रहम् ॥ ६ ॥

तं भुक्तवन्तं विश्रान्तं आसीनं सुखमासने ।

प्रश्रयावनतो राजा प्राह तेषां च श्रृण्वताम् ॥ ७ ॥

            युधिष्ठिर उवाच

अपि स्मरथ नो युष्मत् पक्षच्छायासमेधितान् ।

विपद्‍गणाद् विषाग्न्यादेः मोचिता यत्समातृकाः ॥ ८ ॥

कया वृत्त्या वर्तितं वः चरद्‌भिः क्षितिमण्डलम् ।

तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥

भवद्विधा भागवताः तीर्थभूताः स्वयं विभो ।

तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ १० ॥

अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः ।

दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११ ॥

इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।

यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥

नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम् ।

नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः ॥ १३ ॥

कञ्चित् कालमथ अवात्सीत् सत्कृतो देववत्सुखम् ।

भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखमावहन् ॥ १४ ॥

अबिभ्रदर्यमा दण्डं यथावत् अघकारिषु ।

यावद् दधार शूद्रत्वं शापात् वर्षशतं यमः ॥ १५ ॥

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।

भ्रातृभिर्लोकपालाभैः मुमुदे परया श्रिया ॥ १६ ॥

एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।

अत्यक्रामत् अविज्ञातः कालः परमदुस्तरः ॥ १७ ॥

विदुरस्तत् अभिप्रेत्य धृतराष्ट्रं अभाषत ।

राजन् निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥

प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो ।

स एष भगवान् कालः सर्वेषां नः समागतः ॥ १९ ॥

येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।

जनः सद्यो वियुज्येत किमुतान्यैः धनादिभिः ॥ २० ॥

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः ।

आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २१ ॥

अहो महीयसी जन्तोः जीविताशा यया भवान् ।

भीमापवर्जितं पिण्डं आदत्ते गृहपालवत् ॥ २२ ॥

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।

हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ २३ ॥

तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः ।

परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २४ ॥

गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः ।

अविज्ञातगतिः जह्यात् स वै धीर उदाहृतः ॥ २५ ॥

यः स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।

हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ २६ ॥

अथोदीचीं दिशं यातु स्वैरज्ञात गतिर्भवान् ।

इतोऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ २७ ॥

एवं राजा विदुरेणानुजेन

     प्रज्ञाचक्षुर्बोधित आजमीढः ।

छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो

     निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २८ ॥

पतिं प्रयान्तं सुबलस्य पुत्री

     पतिव्रता चानुजगाम साध्वी ।

हिमालयं न्यस्तदण्डप्रहर्षं

     मनस्विनामिव सत्सम्प्रहारः ॥ २९ ॥

अजातशत्रुः कृतमैत्रो हुताग्निः

     विप्रान् नत्वा तिलगोभूमिरुक्मैः ।

गृहं प्रविष्टो गुरुवन्दनाय

     न चापश्यत् पितरौ सौबलीं च ॥ ३० ॥

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।

गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ ३१ ॥

अम्बा च हतपुत्राऽऽर्ता पितृव्यः क्व गतः सुहृत् ।

अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया ।

आशंसमानः शमलं गङ्‌गायां दुःखितोऽपतत् ॥ ३२ ॥

पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् ।

अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३३ ॥

            सूत उवाच

कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः ।

आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३४ ॥

विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना ।

अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३५ ॥

           सञ्जय उवाच

नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन ।

गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः ॥ ३७ ॥

अथाजगाम भगवान् नारदः सहतुम्बुरुः ।

प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन् मुनिम् ॥ ३८ ॥

          युधिष्ठिर उवाच

नाहं वेद गतिं पित्रोः भगवन् क्व गतावितः ।

अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥

कर्णधार इवापारे भगवान् पारदर्शकः ।

अथाबभाषे भगवान् नारदो मुनिसत्तमः ॥ ४० ॥

            नारद उवाच

मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।

लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः ।

स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४० ॥

यथा गावो नसि प्रोताः तन्त्यां बद्धाः स्वदामभिः ।

वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४१ ॥

यथा क्रीडोपस्कराणां संयोगविगमाविह ।

इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४२ ॥

यन्मन्यसे ध्रुवं लोकं अध्रुवं वा न चोभयम् ।

सर्वथा न हि शोच्यास्ते स्नेहात् अन्यत्र मोहजात् ॥ ४३ ॥

तस्माज्जह्यङ्‌ग वैक्लव्यं अज्ञानकृतमात्मनः ।

कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ ४४ ॥

कालकर्म गुणाधीनो देहोऽयं पाञ्चभौतिकः ।

कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ ४५ ॥

अहस्तानि सहस्तानां अपदानि चतुष्पदाम् ।

फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४६ ॥

तदिदं भगवान् राजन् एक आत्मात्मनां स्वदृक् ।

अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४७ ॥

सोऽयमद्य महाराज भगवान् भूतभावनः ।

कालरूपोऽवतीर्णोऽस्यां अभावाय सुरद्विषाम् ॥ ४८ ॥

निष्पादितं देवकृत्यं अवशेषं प्रतीक्षते ।

तावद् यूयं अवेक्षध्वं भवेद् यावदिहेश्वरः ॥ ४९ ॥

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।

दक्षिणेन हिमवत ऋषीणां आश्रमं गतः ॥ ५० ॥

स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।

सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ ५१ ॥

स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन्यथाविधि ।

अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ ५२ ॥

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः ।

हरिभावनया ध्वस्तः अजःसत्त्वतमोमलः ॥ ५३ ॥

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५४ ॥

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः ।

निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः ।

तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ ५५ ॥

स वा अद्यतनाद् राजन् परतः पञ्चमेऽहनि ।

कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५६ ॥

दह्यमानेऽग्निभिर्देहे पत्युः पत्‍नी सहोटजे ।

बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५७ ॥

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।

हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवकः ॥ ५८ ॥

इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः ।

युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः ॥ ५९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने त्रयोदशोऽध्यायः ॥ १३ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!