भागवत प्रथम स्कन्ध एकादश अध्याय (bhagwat 1.11)

SOORAJ KRISHNA SHASTRI
By -

bhagwat chapter 1.11
bhagwat chapter 1.11


             सूत उवाच

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् ।

दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥

स उच्चकाशे धवलोदरो दरोऽपि

     उरुक्रमस्य अधरशोण शोणिमा ।

दाध्मायमानः करकञ्जसम्पुटे

     यथाब्जखण्डे कलहंस उत्स्वनः ॥ २ ॥

तमुपश्रुत्य निनदं जगद्‍भयभयावहम् ।

प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३ ॥

तत्रोपनीतबलयो रवेर्दीपमिवादृताः ।

आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥

प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्‍गदया गिरा ।

पितरं सर्वसुहृदं अवितारं इवार्भकाः ॥ ५ ॥

नताः स्म ते नाथ सदाङ्‌घ्रिपङ्‌कजं

     विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् ।

परायणं क्षेममिहेच्छतां परं

     न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६ ॥

भवाय नस्त्वं भव विश्वभावन

     त्वमेव माताथ सुहृत्पतिः पिता ।

त्वं सद्‍गुरुर्नः परमं च दैवतं

     यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥

अहो सनाथा भवता स्म यद्वयं

     त्रैविष्टपानामपि दूरदर्शनम् ।

प्रेमस्मित स्निग्ध निरीक्षणाननं

     पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥

यर्ह्यम्बुजाक्षापससार भो भवान्

     कुरून् मधून् वाथ सुहृद् दिदृक्षया ।

तत्राब्दकोटिप्रतिमः क्षणो भवेद्

     रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः ।

शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम् ॥ १० ॥

मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः ।

आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥

सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः ।

उद्यानोपवनारामैः वृत पद्माकर श्रियम् ॥ १२ ॥

गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् ।

चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम् ॥ १३ ॥

सम्मार्जित महामार्ग रथ्यापणक चत्वराम् ।

सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्‌कुरैः ॥ १४ ॥

द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः ।

अलङ्‌कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः ।

अक्रूरश्चोग्रसेनश्च रामश्चाद्‍भुतविक्रमः ॥ १६ ॥

प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।

प्रहर्षवेग उच्छशित शयनासन भोजनाः ॥ १७ ॥

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्‌गलैः ।

शङ्‌खतूर्य निनादेन ब्रह्मघोषेण चादृताः ।

प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः ॥ १८ ॥

वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः ।

लसत्कुण्डल निर्भात कपोल वदनश्रियः ॥ १९ ॥

नटनर्तकगन्धर्वाः सूत मागध वन्दिनः ।

गायन्ति चोत्तमश्लोक चरितानि अद्‍भुतानि च ॥ २० ॥

भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् ।

यथाविधि उपसङ्‌गम्य सर्वेषां मानमादधे ॥ २१ ॥

प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः ।

आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः ॥ २२ ॥

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि ।

आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम् ॥ २३ ॥

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः ।

हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः ॥ २४ ॥

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।

न वितृप्यन्ति हि दृशः श्रियो धामाङ्‌गमच्युतम् ॥ २५ ॥

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।

बाहवो लोकपालानां सारङ्‌गाणां पदाम्बुजम् ॥ २६ ॥

सितातपत्रव्यजनैः उपस्कृतः

     नवर्षैः अभिवर्षितः पथि ।

पिशङ्‌गवासा वनमालया बभौ

     यथार्कोडुप चाप वैद्युतैः ॥ २७ ॥

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः ।

ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥

ताः पुत्रमङ्‌कं आरोप्य स्नेहस्नुत पयोधराः ।

हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः ॥ २९ ॥

अथाविशत् स्वभवनं सर्वकाममनुत्तमम् ।

प्रासादा यत्र पत्‍नीनां सहस्राणि च षोडश ॥ ३० ॥

पत्‍न्यः पतिं प्रोष्य गृहानुपागतं

     क्य सञ्जात मनोमहोत्सवाः ।

उत्तस्थुरारात् सहसासनाशयात्

     व्रतैः व्रीडित लोचनाननाः ॥ ३१ ॥

तं आत्मजैः दृष्टिभिरन्तरात्मना

     दुरन्तभावाः परिरेभिरे पतिम् ।

निरुद्धमप्यास्रवदम्बु नेत्रयोः

     विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥

यद्यप्यसौ पार्श्वगतो रहोगतः

     तथापि तस्याङ्‌घ्रियुगं नवं नवम् ।

पदे पदे का विरमेत तत्पदात्

     चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥

एवं नृपाणां क्षितिभारजन्मनां

     अक्षौहिणीभिः परिवृत्ततेजसाम् ।

विधाय वैरं श्वसनो यथानलं

     मिथो वधेनोपरतो निरायुधः ॥ ३४ ॥

स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया ।

रेमे स्त्रीरत्‍नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥

उद्दामभाव पिशुनामल वल्गुहास ।

     व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥

सम्मुह्य चापमजहात् प्रमदोत्तमास्ता ।

     यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६ ॥

तमयं मन्यते लोको ह्यसङ्‌गमपि सङ्‌गिनम् ।

आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७ ॥

एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्‍गुणैः ।

न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया ॥ ३८ ॥

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।

अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा ॥ ३९ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो

 नाम एकादशोऽध्यायः ॥ ११ ॥




#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!