श्रीमद् भगवद् गीता अध्याय 1 ( Srimad Bhagwat Geeta Chapter 1) - अर्जुन विषाद योग

SOORAJ KRISHNA SHASTRI
0

srimad bhagwat geeta chapter 1  Arjun Visad Yoga
srimad bhagwat geeta chapter 1 
Arjun Visad Yoga


                

                    धृतराष्ट्र उवाच


धर्मक्षेत्रे     कुरुक्षेत्रे    समवेत    युयुत्सवः ।

मामकाः  पाण्डवाश्चैव  किमकुर्वत  सञ्जय ॥ १॥

 

                   सञ्जय उवाच

 

दृष्ट्वा   तु   पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य     राजा   वचनमब्रवीत् ॥ २॥

 

पश्यैतां   पाण्डुपुत्राणामाचार्य  महतीं चमूम् ।

व्यूढां   द्रुपदपुत्रेण   तव   शिष्येण   धीमता ॥ ३॥

 

अत्र  शूरा  महेष्वासा  भीमार्जुनसमा  युधि ।

युयुधानो    विराटश्च     द्रुपदश्च    महारथः ॥ ४॥

 

धृष्टकेतुश्चेकितानः   काशिराजश्च  वीर्यवान् ।

पुरुजित्कुन्तिभोजश्च    शैब्यश्च    नरपुङ्गवः ॥ ५॥

 

युधामन्युश्च विक्रान्त  उत्तमौजाश्च वीर्यवान् ।

सौभद्रो   द्रौपदेयाश्च   सर्व   एव  महारथाः ॥ ६॥

 

अस्माकं  तु  विशिष्टा ये तान्निबोध द्विजोत्तम।

नायका  मम  सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७॥

 

भवान्भीष्मश्च  कर्णश्च   कृपश्च  समितिञ्जयः ।

अश्वत्थामा  विकर्णश्च   सौमदत्तिस्तथैव  च ॥ ८॥

 

अन्ये  च  बहवः  शूरा मदर्थे त्यक्तजीविताः ।

नानाशस्त्रप्रहरणाः     सर्वे    युद्धविशारदाः ॥ ९॥

 

अपर्याप्तं   तदस्माकं  बलं भीष्माभिरक्षितम् ।

पर्याप्तं   त्विदमेतेषां   बलं  भीमाभिरक्षितम् ॥ १०॥

 

अयनेषु   च    सर्वेषु    यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षन्तु   भवन्तः  सर्व  एव  हि ॥ ११॥

 

तस्य   सञ्जनयन्हर्षं     कुरुवृद्धः    पितामहः ।

सिंहनादं  विनद्योच्चैः  शङ्खं  दध्मौ प्रतापवान् ॥ १२॥

 

ततः   शङ्खाश्च   भेर्यश्च    पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त   स  शब्दस्तुमुलोऽभवत् ॥ १३॥

 

ततः   श्वेतैर्हयैर्युक्ते    महति   स्यन्दने  स्थितौ ।

माधवः   पाण्डवश्चैव   दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४॥

 

पाञ्चजन्यं     हृषीकेशो    देवदत्तं   धनञ्जयः ।

पौण्ड्रं   दध्मौ  महाशङ्खं  भीमकर्मा वृकोदरः ॥ १५॥

 

अनन्तविजयं   राजा   कुन्तीपुत्रो  युधिष्ठिरः ।

नकुलः      सहदेवश्च     सुघोषमणिपुष्पकौ ॥ १६॥

 

काश्यश्च परमेष्वासः  शिखण्डी च महारथः ।

धृष्टद्युम्नो    विराटश्च   सात्यकिश्चापराजितः ॥ १७॥

 

द्रुपदो    द्रौपदेयाश्च     सर्वशः   पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८॥

 

स  घोषो  धार्तराष्ट्राणां  हृदयानि व्यदारयत् ।

नभश्च   पृथिवीं   चैव तुमुलोऽभ्यनुनादयन् ॥ १९॥

 

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।

प्रवृत्ते   शस्त्रसम्पाते   धनुरुद्यम्य   पाण्डवः ॥ २०॥

 

हृषीकेशं   तदा    वाक्यमिदमाह    महीपते ।

 

                     अर्जुन उवाच

 

सेनयोरुभयोर्मध्ये   रथं   स्थापय   मेऽच्युत ॥ २१॥

 

यावदेतान्निरीक्षेऽहं    योद्धुकामानवस्थितान् ।

कैर्मया   सह   योद्धव्यमस्मिन्   रणसमुद्यमे ॥ २२॥

 

योत्स्यमानानवेक्षेऽहं   य  एतेऽत्र समागताः ।

धार्तराष्ट्रस्य     दुर्बुद्धेर्युद्धे     प्रियचिकीर्षवः ॥ २३॥

 

                    सञ्जय उवाच

 

एवमुक्तो   हृषीकेशो    गुडाकेशेन    भारत ।

सेनयोरुभयोर्मध्ये   स्थापयित्वा  रथोत्तमम् ॥ २४॥

 

भीष्मद्रोणप्रमुखतः   सर्वेषां च महीक्षिताम् ।

उवाच   पार्थ    पश्यैतान्समवेतान्कुरूनिति ॥ २५॥

 

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा॥२६॥

 

श्वशुरान्सुहृदश्चैव             सेनयोरुभयोरपि ।

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्॥२७॥

 

कृपया    परयाविष्टो     विषीदन्निदमब्रवीत् ।

 

                     अर्जुन उवाच

 

दृष्ट्वेमं  स्वजनं  कृष्ण  युयुत्सुं  समुपस्थितम् ॥ २८॥

 

सीदन्ति  मम  गात्राणि  मुखं च परिशुष्यति ।

वेपथुश्च    शरीरे    मे    रोमहर्षश्च    जायते ॥ २९॥

 

गाण्डीवं   स्रंसते   हस्तात्त्वक्चैव  परिदह्यते ।

न  च  शक्नोम्यवस्थातुं  भ्रमतीव च मे मनः ॥ ३०॥

 

निमित्तानि  च  पश्यामि विपरीतानि केशव ।

न  च  श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१॥

 

न  काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२॥

 

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥ ३३॥

 

आचार्याः  पितरः पुत्रास्तथैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा॥३४॥

 

एतान्न  हन्तुमिच्छामि  घ्नतोऽपि  मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५॥

 

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः     ॥ ३६॥

 

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥ ३७॥

 

यद्यप्येते   न  पश्यन्ति  लोभोपहतचेतसः ।

कुलक्षयकृतं  दोषं  मित्रद्रोहे  च पातकम् ॥ ३८॥

 

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।

कुलक्षयकृतं     दोषं    प्रपश्यद्भिर्जनार्दन ॥ ३९॥

 

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।

धर्मे नष्टे  कुलं  कृत्स्नमधर्मोऽभिभवत्युत ॥ ४०॥

 

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।

स्त्रीषु  दुष्टासु  वार्ष्णेय जायते वर्णसङ्करः ॥ ४१॥

 

सङ्करो  नरकायैव  कुलघ्नानां  कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥ ४२॥

 

दोषैरेतैः    कुलघ्नानां    वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥ ४३॥

 

उत्सन्नकुलधर्माणां   मनुष्याणां  जनार्दन ।

नरके   नियतं   वासो  भवतीत्यनुशुश्रुम ॥ ४४॥

 

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।

यद्राज्यसुखलोभेन  हन्तुं  स्वजनमुद्यताः ॥ ४५॥

 

यदि  मामप्रतीकारमशस्त्रं   शस्त्रपाणयः ।

धार्तराष्ट्रा  रणे  हन्युस्तन्मे  क्षेमतरं भवेत् ॥ ४६॥

 

                   सञ्जय उवाच

 

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।

विसृज्य  सशरं  चापं  शोकसंविग्नमानसः ॥ ४७॥

 

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम

              प्रथमोऽध्यायः ॥१॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

thanks for a lovly feedback

एक टिप्पणी भेजें (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top