saptshloki durga with lyrics and video

SOORAJ KRISHNA SHASTRI
By -

॥ अथ सप्तश्लोकी दुर्गा ॥

शिव उवाच:

देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।

कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

देव्युवाच:

शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥


विनियोग:

ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः ।


ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥


दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्‌यदुःखभयहारिणि त्वदन्या

सर्वोपकारकरणाय सदार्द्रचित्ता ॥2॥


सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥3॥


शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥4॥


सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥5॥


रोगानशोषानपहंसि तुष्टा रूष्टा

तु कामान्‌ सकलानभीष्टान्‌ ।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्माश्रयतां प्रयान्ति ॥6॥


सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि ।

एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌ ॥7॥


॥ इति श्रीसप्तश्लोकी दुर्गा संपूर्णम्‌ ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!