भागवत प्रथम स्कन्ध प्रथम अध्याय (bhagwat 1.1)

SOORAJ KRISHNA SHASTRI
By -

 

bhagwat chapter 1.1
bhagwat chapter 1.1

जन्माद्यस्य यतोऽन्वयादितरतः चार्थेष्वभिज्ञः स्वराट् ।

तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ।

तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा ।

धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ १ ॥

 

धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां ।

वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।

श्रीमद्‍भागवते महामुनिकृते किं वा परैरीश्वरः ।

सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिः तत् क्षणात् ॥ २ ॥

 

निगमकल्पतरोर्गलितं फलं ।

     शुकमुखाद् अमृतद्रवसंयुतम् ।

पिबत भागवतं रसमालयं ।

     मुहुरहो रसिका भुवि भावुकाः । ३ ॥

 

नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।

सत्रं स्वर्गायलोकाय सहस्रसममासत ॥ ४ ॥

 

त एकदा तु मुनयः प्रातर्हुतहुताग्नयः ।

सत्कृतं सूतमासीनं पप्रच्छुः इदमादरात् ॥ ५ ॥

 

               ऋषय ऊचुः

 

त्वया खलु पुराणानि सेतिहासानि चानघ ।

आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत । ६ ॥

यानि वेदविदां श्रेष्ठो भगवान् बादरायणः ।

अन्ये च मुनयः सूत परावरविदो विदुः ॥ ७ ॥

 

वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतः तदनुग्रहात् ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ८ ॥

 

तत्र तत्राञ्जसाऽऽयुष्मन् भवता यद् विनिश्चितम् ।

पुंसां एकान्ततः श्रेयः तन्नः शंसितुमर्हसि ॥ ०९ ॥

 

प्रायेणाल्पायुषः सभ्य कलौ अस्मिन् युगे जनाः ।

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ १० ॥

 

भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः ।

अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया ।

ब्रूहि नः श्रद्दधानानां येनात्मा संप्रसीदति ॥ ११ ॥

 

सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।

देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ १२ ॥

 

तन्नः शुष्रूषमाणानां अर्हस्यङ्गानुवर्णितुम् ।

यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ १३ ॥

 

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।

ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ १४ ॥

 

यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः ।

सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया ॥ १५ ॥

 

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः ।

शुद्धिकामो न श्रृणुयाद् यशः कलिमलापहम् ॥ १६ ॥

 

तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ।

ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ १७ ॥

 

अथाख्याहि हरेर्धीमन् अवतारकथाः शुभाः ।

लीला विदधतः स्वैरं ईश्वरस्यात्ममायया ॥ १८ ॥

 

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे ।

यत् श्रृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ १९ ॥

 

कृतवान् किल वीर्याणि सह रामेण केशवः ।

अतिमर्त्यानि भगवान् गूढः कपटमानुषः ॥ २० ॥

 

कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।

आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ २१ ॥

 

त्वं नः संदर्शितो धात्रा दुस्तरं निस्तितीर्षताम् ।

कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ २२ ॥

 

ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि ।

स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः ॥ २३ ॥

 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां

प्रथमस्कन्धे नैमिषीयोपाखाने प्रथमोऽध्यायः ॥ १ ॥

 

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!