Secure Page

Welcome to My Secure Website

This is a demo text that cannot be copied.

No Screenshot

Secure Content

This content is protected from screenshots.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This content cannot be copied or captured via screenshots.

Secure Page

Secure Page

Multi-finger gestures and screenshots are disabled on this page.

getWindow().setFlags(WindowManager.LayoutParams.FLAG_SECURE, WindowManager.LayoutParams.FLAG_SECURE); Secure Page

Secure Content

This is the protected content that cannot be captured.

Screenshot Detected! Content is Blocked

MOST RESENT$type=carousel

Popular Posts

आधुनिकपरिप्रेक्ष्ये संस्कृतानुसंधानस्य प्रकृतिः( Reseach Area In Modern Time)

SHARE:

sanskrit research technology, research area in modern age, nature of research, nature of sanskrit research, modern research, research topics, research


research_area
research area in modern time


।।आधुनिकपरिप्रेक्ष्ये संस्कृतानुसंधानस्य प्रकृतिः।। 

( Reseach Area In Modern Time)

 न केवलं भारतवर्षे अपितु समग्रे विश्वे अनुसंधानकार्याणि प्रचलितानि सन्ति । प्राक्काले अनुसंधानस्य यः स्वरुपमासीत् स तु परिवर्तितः । ऋषिभिः यानि कार्याणि कृतानि सन्ति , स तु आविष्कारश्रेण्यामागच्छन्ति । आविष्कारानुसंधानयोः मध्ये भेदः वर्तते ।

  आंग्लभाषायामपि अस्मिन् सन्दर्भे शब्दद्वयं प्रयुञ्जन्ते ,Envention(आविष्कारः) तथाच Research(अनुसंधानम्) 

प्रथमतः कश्चित् पदार्थस्य अन्वेषणं , यः समाजोपयोगी अस्ति स भवति आविष्कारः ।"

यथा – धरित्र्याः सूर्यस्यपरिभ्रमणम् , डी.एन.ए. संरचना , विद्युत , विद्युतबाल्व , रेडियो , टीवी , मोबाइल इत्यादयः । अस्मिन् प्रक्रियायां एवं ज्ञानं भवति यस्यां रचनात्मकं अन्तर्दृष्टिं दत्वा उपयोगाय प्रस्तूयन्ते ।

  नूतनाविष्कारः विभिन्नज्ञानेन्द्रियैः प्राप्यन्ते,यस्य पूर्वज्ञाने एव अन्तर्भावं भवति ।

आविष्कृतपदार्थानां संशोधनं तथा च परिवर्धनं अनुसंधानं भवति ।"

 यथा – 1st Genration’s सङ्गणकयन्त्रस्याविष्करणान्तरं अनुसंधानपुरस्सरं 2nd ,3rd …5th Genration’s सङ्गणकयन्त्रम् ।

 अयं तु अनुसंधानस्यैव परिणामः वर्तते । एवं अनुसंधानाविष्कारयोः मध्ये भेदाः दृश्यन्ते । प्राचीनकालेऽपि ऋषिभिः पदार्थानामाविष्करणाय सततप्रयासरताः आसन् । तेऽपि अनुसंधानपूर्वकं नानाप्रकारेण ज्ञानविज्ञानस्य आविष्कारं कृत्वा समाजसेवामकुर्वन् । आधुनिकानुसंधानस्य प्रकृतेः निरूपणात् प्राक् प्राचीनकालस्य अनुसंधानस्य वैशिष्ट्यं अवश्यं ज्ञातव्यम् ,अस्मात् प्राचीनकाले अनुसंधानस्य यानि वैशिष्ट्यानि आसन् तस्यैव प्रथमतः निर्बन्धनमहमग्रे करोमि ।

प्राचीनकाले संस्कृतानुसंधानस्य प्रकृतिः

  अनुसंधानस्य प्रकृतिः देश-काल-वातावरणस्युपरि आधारिता भवति । प्राचीनकाले प्रकृतेः सुरम्य वातावरणे शोधप्रक्रिया प्रचलिता आसीत् । प्रकृतिरेव प्रयोगशाला आसीत् । प्राणिनां तापत्रय विनाशार्थं ऋषयः महत्चिन्तनं कृत्वा तस्य समाधानं प्रस्तुतवन्तः । आवश्यकता आविष्कारस्य जननी , अतस्तु ते आवश्यकतानुसारं प्रयोगाणि कृत्वा प्राणिनां महत्युपकारं कृतवन्तः । ते भौतिकी(यन्त्रविज्ञान)-रसायन(पदार्थविज्ञान)- आयुर्वेद(वनस्पतिविज्ञान) -प्राणिविज्ञान-ज्योतिष(खगोलविज्ञान)-दर्शन(आध्यात्मविज्ञान), इत्यादि विषयान् स्वीकृत्य महत्चिन्तनं परिश्रमं च कृत्वा जीव-जगत्-जगदीशविषये ज्ञातुं स्व सम्पूर्णं जीवनं अयच्छन् । न केवलं स्वकल्याणाय अपितु समग्र प्राणिनां कल्याणाय तेषामनुसंधानमासीत् । ते विश्वबन्धुत्वभावनया युक्ताः सर्वे भवन्तु सुखिनः” इति मन्त्रं स्वीकृत्य तपे रताः आसन् ।

      प्राचीनकालेऽनुसंधानस्य प्रकृतेः वैशिष्ट्यं किमासीत्, तस्य वैशिष्ट्यानि अग्राङ्कितानि सन्ति ।

1.समयसीमायाः स्वातंत्र्यम् –

  प्राचीनकाले अनुसंधाय न कोऽपि समयसीमायाः निर्धारणं आसीत् । अनुसंधातारः स्वाभीष्टविषयक्षेत्रं स्वीकृत्य स्वतंत्ररूपेण पदार्थानामन्वेषणं अनुसंधानं वा कुर्वन्नासन् । यदातः अनुसंधानस्य कोऽपि पुष्टप्रमाणं निष्कर्षः वा नायाति तदातः ते अथकपरिश्रमेण स्वकार्यसिद्ध्यर्थं सततप्रयासरतोऽभवन् आसन् । एकस्मिन्नेव विषये ते अनुसंधाय स्वसम्पूर्णं जीवनं अयच्छत् । सूर्य-चन्द्र-तारकाणां गतिज्ञानाय बहुभिः ऋषिभिः स्वसम्पूर्णं जीवनं समर्प्य लोककल्याणं कृताः आसन् । अस्मात् अयं सिद्धो भवति यत् प्राचीनकाले समयसीमायाः न कोऽपि बन्धनमासीत् । प्राचीनानुसंधानस्ययं प्रथमं वैशिष्ट्यम् ।

 

2.विषयचयने स्वतंत्रता –

  प्राचीनकाले  अनुसंधाय विषयचयनं समाजस्यावश्यकतानुसारं एव अभवन्नासीत् । काले-काले ऋषिभिः भाव्यावश्यकतायाः मन्थनं कृत्वा प्रागैव समस्यायाः सरलरीत्या समाधानं प्रस्तुतवन्तः । आचार्यैः परीक्षिता शोधकर्तारः स्वाभीष्ट विषयचयनाय स्वतंत्रः आसन् ।  अनुसंधातारः रुचिपूर्वकं कार्याणि कुर्वन्नासन् तस्मात् अनुसंधानस्य निर्धारितानि लक्ष्याणि सारल्येन अप्राप्नुवन्नासन् ।

   3.सार्थकोद्देश्यानि –

   प्राचीनकाले शोधार्थिनां सार्थकोद्देश्यानि आसन् । प्राणिनां कल्याणाय ,प्रकृति-संरक्षणाय, तथा च आध्यात्मशक्तेः विकासाय सार्थकोद्देश्यानि निर्माय सततचिन्तनपूर्वकं ते सार्थकं लक्ष्यं प्रति अग्रे सरन्नासन् । नूतनविषयाणां चयनं कृत्वा मनसा विमथ्य अनुसंधानसिन्धोः  अमृतोत्पादने ते दक्षाः आसन् ।

4.प्रकृति-संरक्षणस्य प्राथमिकता –                                              यथा जननी स्वबालकं पुष्णाति तथा प्रकृतिरपि विश्वस्य समग्र प्राणिनां पोषणं करोति । एवं ज्ञात्वा प्राचीनाचार्यैः प्रकृतेः संरक्षणाय नानाप्रकारेण अनुसंधानानि कृतवन्तः । तेषां सर्वेषां आचारे-व्यवहारे , सर्वत्र प्रकृतेः संरक्षणस्य एव प्राथमिकता आसीत् । प्रकृति क्षरणे जीवक्षरणम् भवति । प्राचीनकाले संसाधनस्य उचितदोहनस्य सिद्धान्तः प्रचलितः आसीत् । यथा भ्रमराः शनैः-शनैः पुष्परसं गृह्णन्ति ,न हि वृक्षमेव कर्तयन्ति । यथा गोपालाः गोवत्सान् अनपीड्य शनैः-शनैः गोदोहनं कुर्वन्ति , न हि कुचानि एव घातयन्ति । तथैव सर्वे कोमलहृदयेन प्रकृतिगौः दोहनं कुर्युः ।

यथा महाभारते –

मधुदोहं दुहेद्राष्ट्रं भ्रमरा इव पादपम् ।

वत्साक्षेपी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ।।"

(महा.भा.शा.पर्व .88.04)

 एवं प्राचीनकाले प्रकृति संरक्षणोपरि विशेषाग्रहं आसीत् । ऋषिभिः वनस्पतीनां  औषधिग्रहणं ,वृक्षस्य पुष्प-फलादिग्रहणस्य विशिष्ट नियमानि कृताः आसन् । तेषां सर्वेषां जीवने प्रकृतिसंरक्षणस्य प्राथमिकता आसीत् ।

5.मानवीयमूल्यानां संस्थापनम् –

  सत्य-प्रेम-करुणा-परोपकार-दया-दानादि मानवीयमूल्यानां संरक्षणमपि अत्यावश्यकं भवति । न केवलं भौतिकतायाः सम्वर्द्धनं अपितु प्राणिनां हृदयाकाशे सत्य-प्रेमादि भावानां स्थापनमपि करणीयम् । प्राचीनकाले अस्मिन् विषयेऽपि आचार्यैः महत्कार्यं कृताः आसन् । शारीरिकं तथा च मानसिकं पुष्टता कथमागमिष्यति इत्थं विचिन्त्य तेषां महान् प्रयासः आसन् ।

येषां न विद्या न तपो न दानं

ज्ञानं न शीलं न गुणो न धर्मः ।

ते  मर्त्यलोके   भुवि भारभूता

मनुष्यरूपेण    मृगाश्चरन्ति ।।’’

एवं मानवीयमूल्यानां सम्वर्द्धनार्थे नानाविधान् नियमान् अरचयन्  ।

6.सन्तुलितजीवनम् –

        प्राचीनकाले ऋषयः एव अनुसंधातारः आसन् । तेषां आचार्याणां जीवने सन्तुलनमासीत् । आहारे , व्यवहारे सर्वत्र सन्तुलितवातावरणं आसीत् । क्रमबद्धरीत्या सम्यक्रूपेण ते कार्याणि कुर्वन्नासन् । तपस्यायाः प्राधान्यम् आसीत् । सम्यक् आहारेण शारीरिकं मानसिकञ्च पुष्टता आयाति, अतस्तु कोऽपि कथयति यत् ,स्वस्थशरीरे एव स्वस्थमस्तिष्कस्य विकासः भवति ,अस्मात् कारणात् ते ऋषयः सन्तुलितो भूत्वा तपे व्यचरन्नासन् । अतस्तु तेषां ज्ञाने-विज्ञाने च सर्वत्र गतिः आसीत् तथा च तस्मिन् काले आविष्कारानुसंधानयोः विकासः तीव्रया गत्त्याभवत् । एवं प्राचीनकाले शोधार्थिनां  जीवने  सन्तुलनमासीत् । यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरिति अष्टाङ्गयोगविधिना चित्तस्यैकाग्र्यं विधाय कार्ये रताः आसन् ।

7. आध्यात्मिकतायाः प्रभावः

प्राचीनकाले अनुसंधानविषये 80% आध्यात्मिकतायाः प्रभावः सन्दृश्यते । आधिः भवति - मनस्य रुग्णता । शारीरिकरोगाः ब्याधिः भवति तथा च मानसिकरोगाः आधि नाम्नाभिव्यवहृयते । शारीरिकरुग्णतापेक्षया मानसिकरुग्णतायाः प्रभावः  प्राणिनामुपरि अधिकं भवति । अतस्तु प्राचीनाचार्यैः मानसिकरुग्णतां दूरीकर्तुं भूरि-भूरि प्रयासः कृतवन्तः । वेदोपनिषदे, शिक्षाशास्त्रे, दर्शनशास्त्रे च सर्वत्र आध्यात्मिकतायाः वातावरणं आसीत् । विचाराणां प्राधान्यमासीत् । मानसिकोद्वेगः रुग्णतायाः प्रमुखं कारणमस्ति ,अस्मात् मनसोपरि ते ऋषयः निरन्तरं कार्याणि कृतानि आसन् ।

       एवम्प्रकारेण प्राचीनकाले अनुसंधानस्य प्रकृतिः आध्यात्मिकी आसीत् । तस्मिन्काले भौतिकतां उपरि आध्यात्मविद्यायाः प्रभावः आसीत् । यन्त्रशोधनस्य अपेक्षया हृदययन्त्रशोधनस्य प्रधानता आसीत् । तस्मिन्काले यन्त्राणां नहि,मन्त्राणां प्रभावः सर्वत्र आसीत् ।

आधुनिकसंस्कृतानुसंधानस्य प्रकृतेः स्वरूपम् 

  आधुनिकानुसंधानस्य प्रकृतिः प्राचीनपद्धतेः सर्वथा भिन्ना अस्ति । कालः परिवर्तितः, आवश्यकता परिवर्तितः, तथा च शोधोद्देश्यान्यपि परिवर्तितानि । अधुना अनुसंधानस्य किं स्वरूपमस्ति ,अस्मिन्विषये अहं कथयामि –

1.आजीविकोद्देश्यता –

   अधुना अनुसंधानस्य प्रकृतिः प्रथमं तु आजीविकापरकं एव अस्ति । जीविकोपार्जनार्थं शोधकाः अनुसंधानकार्यं कुर्वन्ति । वित्तोपार्जनार्थे शोधकार्यं सम्पादयन्ति । ते कथयन्ति यत् –

यस्यास्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान् गुणज्ञः ।

स  एव  वक्ता  स  च  दर्शनीयः

सर्वे गुणाः काञ्चनमाश्रयन्ति ।।

येन-केनप्रकारेण ते अनुसंधानकार्यं पूरयित्वा आजीविकां गृह्णन्ति । अस्मात् कारणात् अनुसन्धानस्य प्रकृतेः परिवर्तनं दृश्यते ।

2.निश्चित कालावधिः -

    अधुना अनुसंधानस्य कालावधिः अपि निश्चिता अस्ति । त्रिवर्षान्तराले शोधकार्यं पूरणीयमिति नियमः । अनुसंधाता तथा च तस्य शोधनिर्देशकः द्वावपि इच्छन्ति यत् – एवं शोधशीर्षकं ग्रहणीयं यस्यपूर्तिः निश्चित कालावधौ भवेत् । तस्य कोऽपि निश्चितप्रयोजनोद्देश्यं वा अस्ति न वा । तस्मादपि शोधस्य स्वरूपे परिवर्तनं दृश्यते

3.निश्चित शोधविषयः –

   अधुना शोधकार्यात् प्रागैव शोधविषयस्य निर्धारणं भवति । नियमानुसारं शोधकार्यः स्वस्मिन्नेव विषये करणीयम् । तत्र तु पाठ्यक्रमस्य प्रतिबद्धता अस्ति । व्याकरणशास्त्रस्य छात्राः व्याकरणविषये एव शोधकार्याय पात्रमस्ति , एवं मन्यन्ते । यदा कोऽपि वैयाकरणः इच्छन्ति यत्  स तु आयुर्वेदविषये कार्यं करिष्यति , नहि ते तु केवलं-केवलं व्याकरणशास्त्रे एव शोधकार्यं करिष्यति इति निर्देशं प्राप्नोति , इत्येकं विडम्बना अस्ति । शोधकर्तारः अनेच्छया शोधकार्यं कुर्वन्ति, अस्मात् कारणादपि शोधस्य स्वरूपे परिवर्तनं अभवत् ।इयमपि विडम्बना शोधनिर्देशकस्यापि ।

4. समाजोपयोगि उद्देशेयानामभावः

   अनुसंधानस्य एकैव प्रयोजनमस्ति –देश-काल-वातावरणस्यानुसारं समाजस्य ,राष्ट्रस्य ,विश्वस्य वा आवश्यकता पूर्तिः । आधुनिकानुसंधानस्य स्वरूपस्य इदमेकं महत्त्वपूर्णं पक्षमस्ति -    समाजोपयोगि उद्देश्यानामभावः  ।  वयं सर्वे जानीमः कलियुगे जीवानाम् आयुः न्यूनमस्ति । सर्वे इच्छन्ति यत् विभिन्नकार्याणां पूर्तिः एकस्मिन्नेव काले  भवेत् । मनुष्याणां औसतायुः 100 वर्षात् घटित्वा 60वर्षैव केवलम् ,अग्रे इतोऽपि न्यूनं भविष्यतीति निश्चप्रचम् । ह्रसितायुषाः जीवाः चिन्तातुराः सन्ति । मन्दाः जीवाः सन्ति , तथापि  ते सुमन्दमतयः –

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ।

एतेषां जीवानां कल्याणाय प्रकृष्टोद्देश्याना स्थापनं परमावश्यकम् । अधुना 80% शोधकार्याणि एवमेव भवन्ति यस्मिन्  समाजोपयोगि उद्देश्यानामभावः सन्दृश्यते ।

एवं प्राचीनानुसंधानस्यपेक्षया आधुनिकानुसंधानस्वरूपे परिवर्तनम् अस्ति । प्राचीनकालिकानुसंधाने स्वतंत्रता,सार्थकता तथा च समाजोपयोगि उद्देश्यानां प्रबलता आसीत् यस्याभावः अधुनिकानुसंधाने बहुशः दृश्यते ।

 निष्कर्षः / परामर्शो वा 

अनुसंधाने त्रयाणां सहचारित्वात् कार्यं प्रचलति –

क) शोधविषयः

ख) शोधार्थी

शोधनिर्देशकः

   प्रथमं तु शोधविषयः एवं भूयात् , यस्मिन् सामाजिकोद्देश्यानां पूर्त्यर्थं ,समग्रविश्वस्य कल्याणाय ,प्राणिनां कल्याणाय , प्रकृति संरक्षणाय कोऽपि सुदृढ आधारः स्यात् । एवमेव न कोऽपिविषयः स्यात् यः केवलं रिक्तस्थानस्य पूरणं एव करोति । बहूनि संस्कृतक्षेत्राणि एवमपि सन्ति यस्मिन् शोधकार्यस्य महती आवश्यकता अस्ति । संस्कृतस्य सर्वाणि पक्षानि सुदृढानि सन्ति परञ्च एकं क्षेत्रं एवमस्ति यस्यां बिनापि संस्कृतभाषायां पूर्णतायाः अभावः परिलक्ष्यते । इदं क्षेत्रं अस्ति – विज्ञानविषयस्य ,अस्मिन् विषये यदि शोधकार्यं भवेत् चेत् अस्यां भाषायामपि पूर्णता भविष्यति ।एतत् चिन्तनस्य विषयमस्ति यत् भारतीयानां ज्ञान-विज्ञानं, किमासीत्, कथमासीत्?

  द्वितीयमस्ति शोधार्थी आधुनिककालस्य शोधकर्त्तारः केवलं आजीविकोद्देश्येन शोधकार्यं कुर्वन्ति । वयं संस्कृतज्ञाः एव एवमिच्छन्ति चेत् संस्कृतस्य का दशा भविष्यति ? सर्वे जानन्ति एव, - कोऽपि संस्कृतज्ञः भिक्षाटने चरन्ति तर्हि एवं कथं चिन्तनीयम् ,-  धनं तु आगमिष्यन्ति एव ..चिन्ता मास्तु वयं जागृयाम संस्कृतरक्षायै । आजीविका तु स्वयमेव आगमिष्यति , परं संस्कृभाषायाः उद्धारणार्थे एका सुदृढ संकल्पना परमावश्यकी यत् तस्याः भाषायाः ज्ञान-विज्ञानस्य पुनरस्थापनं भवेत् ।

   शोधनिर्देशकस्यापि अनुसंधाने महत्तरं उपयोगिता अस्ति । शोधार्थिनां सम्प्रेषणाय, निदर्शनाय , विषयचयनाय शोधनिर्देशकस्य महती भूमिका भवति ।निर्देशकस्यापि इदं महत्त्वपूर्णं कार्यमस्ति यत् अनुसंधानाय समाजोपयोगि विषयाणां चयनं भवेत् । यस्य प्रयोगं समाजे नास्ति तस्मिन् विषये शोधकार्यस्य कि  प्रयोजनम् । एतत् प्रकारकं विषयचयनाय स्व स्वीकृतिमेव न दद्यात् ।

   अनुसन्धानकार्यंम् एकं वैज्ञानिकं प्रकरणं अस्ति । पूर्णवैज्ञानिकता अनुसंधानस्य मूलप्रक्रिया अस्ति । यदि शोधकार्ये वैज्ञानिकतायाः अभावः दृश्यते तर्हि स कथं अनुसंधानश्रेण्यां आगमिष्यति ।अस्मात् वैज्ञानिकतायाः ध्यानं दत्वा शोधकार्यं करणीयम् । शोधस्य प्रामाणिकतायाःप्रदर्शनानन्तरं एव शोधप्रबन्धस्य ग्रहणं करणीयम् ।

आधुनिकानुसंधानस्य स्वरूपं एवं भवेत् –

1. नूतनतथ्यानामन्वेषणम्

2. अज्ञातस्य ज्ञानम्

3. अनुपलब्धस्योपलब्धिः

4. उपलब्धस्य शोधनम्

5. नूतनविचाराणां सिद्धान्तानां वा अन्वेषणम्

6. मौलिकतायाः प्रदर्शनम्

            यद्येवं भवेत् चेत्तर्हि संस्कृतानुसंधानस्यापि गुणवत्तायाः परिवर्धनं पोषणञ्च भविष्यति । प्रयोगप्रमाणदृष्ट्या अनुसंधानस्य प्रक्रियायाः निरूपणं तथा च तथ्यानामुद्घाटनं भवेत् चेत् शोधस्य मूल्यवृद्धिर्भविष्यति।


sooraj_krishna_shastri
सूरज कुमार तिवारी (शोधच्छात्रः)
केन्द्रीय संस्कृत विश्वविद्यालयः












यह भी पढ़ें>>

POPULAR POSTS$type=three$author=hide$comment=hide$rm=hide

TOP POSTS (30 DAYS)$type=three$author=hide$comment=hide$rm=hide

Name

about us,2,Best Gazzal,1,bhagwat darshan,3,bhagwatdarshan,2,birthday song,1,computer,37,Computer Science,38,contact us,1,darshan,16,Download,4,General Knowledge,31,Learn Sanskrit,3,medical Science,1,Motivational speach,1,poojan samagri,4,Privacy policy,1,psychology,1,Research techniques,39,solved question paper,3,sooraj krishna shastri,6,Sooraj krishna Shastri's Videos,60,अध्यात्म,200,अनुसन्धान,22,अन्तर्राष्ट्रीय दिवस,4,अभिज्ञान-शाकुन्तलम्,5,अष्टाध्यायी,1,आओ भागवत सीखें,15,आज का समाचार,26,आधुनिक विज्ञान,22,आधुनिक समाज,151,आयुर्वेद,45,आरती,8,ईशावास्योपनिषद्,21,उत्तररामचरितम्,35,उपनिषद्,34,उपन्यासकार,1,ऋग्वेद,16,ऐतिहासिक कहानियां,4,ऐतिहासिक घटनाएं,13,कथा,6,कबीर दास के दोहे,1,करवा चौथ,1,कर्मकाण्ड,122,कादंबरी श्लोक वाचन,1,कादम्बरी,2,काव्य प्रकाश,1,काव्यशास्त्र,32,किरातार्जुनीयम्,3,कृष्ण लीला,2,केनोपनिषद्,10,क्रिसमस डेः इतिहास और परम्परा,9,खगोल विज्ञान,1,गजेन्द्र मोक्ष,1,गीता रहस्य,2,ग्रन्थ संग्रह,1,चाणक्य नीति,1,चार्वाक दर्शन,3,चालीसा,6,जन्मदिन,1,जन्मदिन गीत,1,जीमूतवाहन,1,जैन दर्शन,3,जोक,6,जोक्स संग्रह,5,ज्योतिष,51,तन्त्र साधना,2,दर्शन,35,देवी देवताओं के सहस्रनाम,1,देवी रहस्य,1,धर्मान्तरण,5,धार्मिक स्थल,50,नवग्रह शान्ति,3,नीतिशतक,27,नीतिशतक के श्लोक हिन्दी अनुवाद सहित,7,नीतिशतक संस्कृत पाठ,7,न्याय दर्शन,18,परमहंस वन्दना,3,परमहंस स्वामी,2,पारिभाषिक शब्दावली,1,पाश्चात्य विद्वान,1,पुराण,1,पूजन सामग्री,7,पूजा विधि,1,पौराणिक कथाएँ,64,प्रत्यभिज्ञा दर्शन,1,प्रश्नोत्तरी,28,प्राचीन भारतीय विद्वान्,100,बर्थडे विशेज,5,बाणभट्ट,1,बौद्ध दर्शन,1,भगवान के अवतार,4,भजन कीर्तन,39,भर्तृहरि,18,भविष्य में होने वाले परिवर्तन,11,भागवत,1,भागवत : गहन अनुसंधान,27,भागवत अष्टम स्कन्ध,28,भागवत अष्टम स्कन्ध(हिन्दी),1,भागवत एकादश स्कन्ध,31,भागवत एकादश स्कन्ध(हिन्दी),1,भागवत कथा,134,भागवत कथा में गाए जाने वाले गीत और भजन,7,भागवत की स्तुतियाँ,4,भागवत के पांच प्रमुख गीत,3,भागवत के श्लोकों का छन्दों में रूपांतरण,1,भागवत चतुर्थ स्कन्ध,31,भागवत चतुर्थ स्कन्ध(हिन्दी),1,भागवत तृतीय स्कंध(हिन्दी),9,भागवत तृतीय स्कन्ध,33,भागवत दशम स्कन्ध,91,भागवत दशम स्कन्ध(हिन्दी),1,भागवत द्वादश स्कन्ध,13,भागवत द्वादश स्कन्ध(हिन्दी),1,भागवत द्वितीय स्कन्ध,10,भागवत द्वितीय स्कन्ध(हिन्दी),10,भागवत नवम स्कन्ध,38,भागवत नवम स्कन्ध(हिन्दी),1,भागवत पञ्चम स्कन्ध,26,भागवत पञ्चम स्कन्ध(हिन्दी),1,भागवत पाठ,58,भागवत प्रथम स्कन्ध,22,भागवत प्रथम स्कन्ध(हिन्दी),19,भागवत महात्म्य,3,भागवत माहात्म्य,18,भागवत माहात्म्य स्कन्द पुराण(संस्कृत),2,भागवत माहात्म्य स्कन्द पुराण(हिन्दी),2,भागवत माहात्म्य(संस्कृत),2,भागवत माहात्म्य(हिन्दी),9,भागवत मूल श्लोक वाचन,55,भागवत रहस्य,53,भागवत श्लोक,7,भागवत षष्टम स्कन्ध,19,भागवत षष्ठ स्कन्ध(हिन्दी),1,भागवत सप्तम स्कन्ध,15,भागवत सप्तम स्कन्ध(हिन्दी),1,भागवत साप्ताहिक कथा,9,भागवत सार,34,भारतीय अर्थव्यवस्था,8,भारतीय इतिहास,21,भारतीय दर्शन,4,भारतीय देवी-देवता,8,भारतीय नारियां,2,भारतीय पर्व,48,भारतीय योग,3,भारतीय विज्ञान,37,भारतीय वैज्ञानिक,2,भारतीय संगीत,2,भारतीय सम्राट,1,भारतीय संविधान,1,भारतीय संस्कृति,4,भाषा विज्ञान,15,मनोविज्ञान,4,मन्त्र-पाठ,8,मन्दिरों का परिचय,1,महाकुम्भ 2025,3,महापुरुष,43,महाभारत रहस्य,34,मार्कण्डेय पुराण,1,मुक्तक काव्य,19,यजुर्वेद,3,युगल गीत,1,योग दर्शन,1,रघुवंश-महाकाव्यम्,5,राघवयादवीयम्,1,रामचरितमानस,4,रामचरितमानस की विशिष्ट चौपाइयों का विश्लेषण,126,रामायण के चित्र,19,रामायण रहस्य,65,राष्ट्रीय दिवस,4,राष्ट्रीयगीत,1,रील्स,7,रुद्राभिषेक,1,रोचक कहानियाँ,151,लघुकथा,38,लेख,182,वास्तु शास्त्र,14,वीरसावरकर,1,वेद,3,वेदान्त दर्शन,9,वैदिक कथाएँ,38,वैदिक गणित,2,वैदिक विज्ञान,2,वैदिक संवाद,23,वैदिक संस्कृति,32,वैशेषिक दर्शन,13,वैश्विक पर्व,10,व्रत एवं उपवास,36,शायरी संग्रह,3,शिक्षाप्रद कहानियाँ,119,शिव रहस्य,1,शिव रहस्य.,5,शिवमहापुराण,14,शिशुपालवधम्,2,शुभकामना संदेश,7,श्राद्ध,1,श्रीमद्भगवद्गीता,23,श्रीमद्भागवत महापुराण,17,सनातन धर्म,2,सरकारी नौकरी,1,सरस्वती वन्दना,1,संस्कृत,10,संस्कृत गीतानि,36,संस्कृत बोलना सीखें,13,संस्कृत में अवसर और सम्भावनाएँ,6,संस्कृत व्याकरण,26,संस्कृत साहित्य,13,संस्कृत: एक वैज्ञानिक भाषा,1,संस्कृत:वर्तमान और भविष्य,6,संस्कृतलेखः,2,सांख्य दर्शन,6,साहित्यदर्पण,23,सुभाषितानि,8,सुविचार,5,सूरज कृष्ण शास्त्री,453,सूरदास,1,स्तोत्र पाठ,60,स्वास्थ्य और देखभाल,4,हमारी प्राचीन धरोहर,1,हमारी विरासत,3,हमारी संस्कृति,98,हँसना मना है,6,हिन्दी रचना,33,हिन्दी साहित्य,5,हिन्दू तीर्थ,3,हिन्दू धर्म,2,
ltr
item
भागवत दर्शन: आधुनिकपरिप्रेक्ष्ये संस्कृतानुसंधानस्य प्रकृतिः( Reseach Area In Modern Time)
आधुनिकपरिप्रेक्ष्ये संस्कृतानुसंधानस्य प्रकृतिः( Reseach Area In Modern Time)
sanskrit research technology, research area in modern age, nature of research, nature of sanskrit research, modern research, research topics, research
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgeOmNKIjibTpKlOwerhQ72X8a-qGdy1Dn7l2KmzN-VTR3CXMsKIn3BHkbj8pE__EMQ5Ag3ZTFC6Nwl-ugrAD1WalM6IKkOkQ69TPMH5ZpXqOtX_Va5tn1II9wYY0maKSqglurYuZB5NGKXHd2OAa6ui38rpR-_9qot5cp-88oy-534J1cUzXn2pG3V/w390-h234/research.webp
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgeOmNKIjibTpKlOwerhQ72X8a-qGdy1Dn7l2KmzN-VTR3CXMsKIn3BHkbj8pE__EMQ5Ag3ZTFC6Nwl-ugrAD1WalM6IKkOkQ69TPMH5ZpXqOtX_Va5tn1II9wYY0maKSqglurYuZB5NGKXHd2OAa6ui38rpR-_9qot5cp-88oy-534J1cUzXn2pG3V/s72-w390-c-h234/research.webp
भागवत दर्शन
https://www.bhagwatdarshan.com/2020/11/blog-post.html
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/
https://www.bhagwatdarshan.com/2020/11/blog-post.html
true
1742123354984581855
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content