आधुनिकपरिप्रेक्ष्ये संस्कृतानुसंधानस्य प्रकृतिः( Reseach Area In Modern Time)

SOORAJ KRISHNA SHASTRI
By -


research_area
research area in modern time


।।आधुनिकपरिप्रेक्ष्ये संस्कृतानुसंधानस्य प्रकृतिः।। 

( Reseach Area In Modern Time)

 न केवलं भारतवर्षे अपितु समग्रे विश्वे अनुसंधानकार्याणि प्रचलितानि सन्ति । प्राक्काले अनुसंधानस्य यः स्वरुपमासीत् स तु परिवर्तितः । ऋषिभिः यानि कार्याणि कृतानि सन्ति , स तु आविष्कारश्रेण्यामागच्छन्ति । आविष्कारानुसंधानयोः मध्ये भेदः वर्तते ।

  आंग्लभाषायामपि अस्मिन् सन्दर्भे शब्दद्वयं प्रयुञ्जन्ते ,Envention(आविष्कारः) तथाच Research(अनुसंधानम्) 

प्रथमतः कश्चित् पदार्थस्य अन्वेषणं , यः समाजोपयोगी अस्ति स भवति आविष्कारः ।"

यथा – धरित्र्याः सूर्यस्यपरिभ्रमणम् , डी.एन.ए. संरचना , विद्युत , विद्युतबाल्व , रेडियो , टीवी , मोबाइल इत्यादयः । अस्मिन् प्रक्रियायां एवं ज्ञानं भवति यस्यां रचनात्मकं अन्तर्दृष्टिं दत्वा उपयोगाय प्रस्तूयन्ते ।

  नूतनाविष्कारः विभिन्नज्ञानेन्द्रियैः प्राप्यन्ते,यस्य पूर्वज्ञाने एव अन्तर्भावं भवति ।

आविष्कृतपदार्थानां संशोधनं तथा च परिवर्धनं अनुसंधानं भवति ।"

 यथा – 1st Genration’s सङ्गणकयन्त्रस्याविष्करणान्तरं अनुसंधानपुरस्सरं 2nd ,3rd …5th Genration’s सङ्गणकयन्त्रम् ।

 अयं तु अनुसंधानस्यैव परिणामः वर्तते । एवं अनुसंधानाविष्कारयोः मध्ये भेदाः दृश्यन्ते । प्राचीनकालेऽपि ऋषिभिः पदार्थानामाविष्करणाय सततप्रयासरताः आसन् । तेऽपि अनुसंधानपूर्वकं नानाप्रकारेण ज्ञानविज्ञानस्य आविष्कारं कृत्वा समाजसेवामकुर्वन् । आधुनिकानुसंधानस्य प्रकृतेः निरूपणात् प्राक् प्राचीनकालस्य अनुसंधानस्य वैशिष्ट्यं अवश्यं ज्ञातव्यम् ,अस्मात् प्राचीनकाले अनुसंधानस्य यानि वैशिष्ट्यानि आसन् तस्यैव प्रथमतः निर्बन्धनमहमग्रे करोमि ।

प्राचीनकाले संस्कृतानुसंधानस्य प्रकृतिः

  अनुसंधानस्य प्रकृतिः देश-काल-वातावरणस्युपरि आधारिता भवति । प्राचीनकाले प्रकृतेः सुरम्य वातावरणे शोधप्रक्रिया प्रचलिता आसीत् । प्रकृतिरेव प्रयोगशाला आसीत् । प्राणिनां तापत्रय विनाशार्थं ऋषयः महत्चिन्तनं कृत्वा तस्य समाधानं प्रस्तुतवन्तः । आवश्यकता आविष्कारस्य जननी , अतस्तु ते आवश्यकतानुसारं प्रयोगाणि कृत्वा प्राणिनां महत्युपकारं कृतवन्तः । ते भौतिकी(यन्त्रविज्ञान)-रसायन(पदार्थविज्ञान)- आयुर्वेद(वनस्पतिविज्ञान) -प्राणिविज्ञान-ज्योतिष(खगोलविज्ञान)-दर्शन(आध्यात्मविज्ञान), इत्यादि विषयान् स्वीकृत्य महत्चिन्तनं परिश्रमं च कृत्वा जीव-जगत्-जगदीशविषये ज्ञातुं स्व सम्पूर्णं जीवनं अयच्छन् । न केवलं स्वकल्याणाय अपितु समग्र प्राणिनां कल्याणाय तेषामनुसंधानमासीत् । ते विश्वबन्धुत्वभावनया युक्ताः सर्वे भवन्तु सुखिनः” इति मन्त्रं स्वीकृत्य तपे रताः आसन् ।

      प्राचीनकालेऽनुसंधानस्य प्रकृतेः वैशिष्ट्यं किमासीत्, तस्य वैशिष्ट्यानि अग्राङ्कितानि सन्ति ।

1.समयसीमायाः स्वातंत्र्यम् –

  प्राचीनकाले अनुसंधाय न कोऽपि समयसीमायाः निर्धारणं आसीत् । अनुसंधातारः स्वाभीष्टविषयक्षेत्रं स्वीकृत्य स्वतंत्ररूपेण पदार्थानामन्वेषणं अनुसंधानं वा कुर्वन्नासन् । यदातः अनुसंधानस्य कोऽपि पुष्टप्रमाणं निष्कर्षः वा नायाति तदातः ते अथकपरिश्रमेण स्वकार्यसिद्ध्यर्थं सततप्रयासरतोऽभवन् आसन् । एकस्मिन्नेव विषये ते अनुसंधाय स्वसम्पूर्णं जीवनं अयच्छत् । सूर्य-चन्द्र-तारकाणां गतिज्ञानाय बहुभिः ऋषिभिः स्वसम्पूर्णं जीवनं समर्प्य लोककल्याणं कृताः आसन् । अस्मात् अयं सिद्धो भवति यत् प्राचीनकाले समयसीमायाः न कोऽपि बन्धनमासीत् । प्राचीनानुसंधानस्ययं प्रथमं वैशिष्ट्यम् ।

 

2.विषयचयने स्वतंत्रता –

  प्राचीनकाले  अनुसंधाय विषयचयनं समाजस्यावश्यकतानुसारं एव अभवन्नासीत् । काले-काले ऋषिभिः भाव्यावश्यकतायाः मन्थनं कृत्वा प्रागैव समस्यायाः सरलरीत्या समाधानं प्रस्तुतवन्तः । आचार्यैः परीक्षिता शोधकर्तारः स्वाभीष्ट विषयचयनाय स्वतंत्रः आसन् ।  अनुसंधातारः रुचिपूर्वकं कार्याणि कुर्वन्नासन् तस्मात् अनुसंधानस्य निर्धारितानि लक्ष्याणि सारल्येन अप्राप्नुवन्नासन् ।

   3.सार्थकोद्देश्यानि –

   प्राचीनकाले शोधार्थिनां सार्थकोद्देश्यानि आसन् । प्राणिनां कल्याणाय ,प्रकृति-संरक्षणाय, तथा च आध्यात्मशक्तेः विकासाय सार्थकोद्देश्यानि निर्माय सततचिन्तनपूर्वकं ते सार्थकं लक्ष्यं प्रति अग्रे सरन्नासन् । नूतनविषयाणां चयनं कृत्वा मनसा विमथ्य अनुसंधानसिन्धोः  अमृतोत्पादने ते दक्षाः आसन् ।

4.प्रकृति-संरक्षणस्य प्राथमिकता –                                              यथा जननी स्वबालकं पुष्णाति तथा प्रकृतिरपि विश्वस्य समग्र प्राणिनां पोषणं करोति । एवं ज्ञात्वा प्राचीनाचार्यैः प्रकृतेः संरक्षणाय नानाप्रकारेण अनुसंधानानि कृतवन्तः । तेषां सर्वेषां आचारे-व्यवहारे , सर्वत्र प्रकृतेः संरक्षणस्य एव प्राथमिकता आसीत् । प्रकृति क्षरणे जीवक्षरणम् भवति । प्राचीनकाले संसाधनस्य उचितदोहनस्य सिद्धान्तः प्रचलितः आसीत् । यथा भ्रमराः शनैः-शनैः पुष्परसं गृह्णन्ति ,न हि वृक्षमेव कर्तयन्ति । यथा गोपालाः गोवत्सान् अनपीड्य शनैः-शनैः गोदोहनं कुर्वन्ति , न हि कुचानि एव घातयन्ति । तथैव सर्वे कोमलहृदयेन प्रकृतिगौः दोहनं कुर्युः ।

यथा महाभारते –

मधुदोहं दुहेद्राष्ट्रं भ्रमरा इव पादपम् ।

वत्साक्षेपी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ।।"

(महा.भा.शा.पर्व .88.04)

 एवं प्राचीनकाले प्रकृति संरक्षणोपरि विशेषाग्रहं आसीत् । ऋषिभिः वनस्पतीनां  औषधिग्रहणं ,वृक्षस्य पुष्प-फलादिग्रहणस्य विशिष्ट नियमानि कृताः आसन् । तेषां सर्वेषां जीवने प्रकृतिसंरक्षणस्य प्राथमिकता आसीत् ।

5.मानवीयमूल्यानां संस्थापनम् –

  सत्य-प्रेम-करुणा-परोपकार-दया-दानादि मानवीयमूल्यानां संरक्षणमपि अत्यावश्यकं भवति । न केवलं भौतिकतायाः सम्वर्द्धनं अपितु प्राणिनां हृदयाकाशे सत्य-प्रेमादि भावानां स्थापनमपि करणीयम् । प्राचीनकाले अस्मिन् विषयेऽपि आचार्यैः महत्कार्यं कृताः आसन् । शारीरिकं तथा च मानसिकं पुष्टता कथमागमिष्यति इत्थं विचिन्त्य तेषां महान् प्रयासः आसन् ।

येषां न विद्या न तपो न दानं

ज्ञानं न शीलं न गुणो न धर्मः ।

ते  मर्त्यलोके   भुवि भारभूता

मनुष्यरूपेण    मृगाश्चरन्ति ।।’’

एवं मानवीयमूल्यानां सम्वर्द्धनार्थे नानाविधान् नियमान् अरचयन्  ।

6.सन्तुलितजीवनम् –

        प्राचीनकाले ऋषयः एव अनुसंधातारः आसन् । तेषां आचार्याणां जीवने सन्तुलनमासीत् । आहारे , व्यवहारे सर्वत्र सन्तुलितवातावरणं आसीत् । क्रमबद्धरीत्या सम्यक्रूपेण ते कार्याणि कुर्वन्नासन् । तपस्यायाः प्राधान्यम् आसीत् । सम्यक् आहारेण शारीरिकं मानसिकञ्च पुष्टता आयाति, अतस्तु कोऽपि कथयति यत् ,स्वस्थशरीरे एव स्वस्थमस्तिष्कस्य विकासः भवति ,अस्मात् कारणात् ते ऋषयः सन्तुलितो भूत्वा तपे व्यचरन्नासन् । अतस्तु तेषां ज्ञाने-विज्ञाने च सर्वत्र गतिः आसीत् तथा च तस्मिन् काले आविष्कारानुसंधानयोः विकासः तीव्रया गत्त्याभवत् । एवं प्राचीनकाले शोधार्थिनां  जीवने  सन्तुलनमासीत् । यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरिति अष्टाङ्गयोगविधिना चित्तस्यैकाग्र्यं विधाय कार्ये रताः आसन् ।

7. आध्यात्मिकतायाः प्रभावः

प्राचीनकाले अनुसंधानविषये 80% आध्यात्मिकतायाः प्रभावः सन्दृश्यते । आधिः भवति - मनस्य रुग्णता । शारीरिकरोगाः ब्याधिः भवति तथा च मानसिकरोगाः आधि नाम्नाभिव्यवहृयते । शारीरिकरुग्णतापेक्षया मानसिकरुग्णतायाः प्रभावः  प्राणिनामुपरि अधिकं भवति । अतस्तु प्राचीनाचार्यैः मानसिकरुग्णतां दूरीकर्तुं भूरि-भूरि प्रयासः कृतवन्तः । वेदोपनिषदे, शिक्षाशास्त्रे, दर्शनशास्त्रे च सर्वत्र आध्यात्मिकतायाः वातावरणं आसीत् । विचाराणां प्राधान्यमासीत् । मानसिकोद्वेगः रुग्णतायाः प्रमुखं कारणमस्ति ,अस्मात् मनसोपरि ते ऋषयः निरन्तरं कार्याणि कृतानि आसन् ।

       एवम्प्रकारेण प्राचीनकाले अनुसंधानस्य प्रकृतिः आध्यात्मिकी आसीत् । तस्मिन्काले भौतिकतां उपरि आध्यात्मविद्यायाः प्रभावः आसीत् । यन्त्रशोधनस्य अपेक्षया हृदययन्त्रशोधनस्य प्रधानता आसीत् । तस्मिन्काले यन्त्राणां नहि,मन्त्राणां प्रभावः सर्वत्र आसीत् ।

आधुनिकसंस्कृतानुसंधानस्य प्रकृतेः स्वरूपम् 

  आधुनिकानुसंधानस्य प्रकृतिः प्राचीनपद्धतेः सर्वथा भिन्ना अस्ति । कालः परिवर्तितः, आवश्यकता परिवर्तितः, तथा च शोधोद्देश्यान्यपि परिवर्तितानि । अधुना अनुसंधानस्य किं स्वरूपमस्ति ,अस्मिन्विषये अहं कथयामि –

1.आजीविकोद्देश्यता –

   अधुना अनुसंधानस्य प्रकृतिः प्रथमं तु आजीविकापरकं एव अस्ति । जीविकोपार्जनार्थं शोधकाः अनुसंधानकार्यं कुर्वन्ति । वित्तोपार्जनार्थे शोधकार्यं सम्पादयन्ति । ते कथयन्ति यत् –

यस्यास्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान् गुणज्ञः ।

स  एव  वक्ता  स  च  दर्शनीयः

सर्वे गुणाः काञ्चनमाश्रयन्ति ।।

येन-केनप्रकारेण ते अनुसंधानकार्यं पूरयित्वा आजीविकां गृह्णन्ति । अस्मात् कारणात् अनुसन्धानस्य प्रकृतेः परिवर्तनं दृश्यते ।

2.निश्चित कालावधिः -

    अधुना अनुसंधानस्य कालावधिः अपि निश्चिता अस्ति । त्रिवर्षान्तराले शोधकार्यं पूरणीयमिति नियमः । अनुसंधाता तथा च तस्य शोधनिर्देशकः द्वावपि इच्छन्ति यत् – एवं शोधशीर्षकं ग्रहणीयं यस्यपूर्तिः निश्चित कालावधौ भवेत् । तस्य कोऽपि निश्चितप्रयोजनोद्देश्यं वा अस्ति न वा । तस्मादपि शोधस्य स्वरूपे परिवर्तनं दृश्यते

3.निश्चित शोधविषयः –

   अधुना शोधकार्यात् प्रागैव शोधविषयस्य निर्धारणं भवति । नियमानुसारं शोधकार्यः स्वस्मिन्नेव विषये करणीयम् । तत्र तु पाठ्यक्रमस्य प्रतिबद्धता अस्ति । व्याकरणशास्त्रस्य छात्राः व्याकरणविषये एव शोधकार्याय पात्रमस्ति , एवं मन्यन्ते । यदा कोऽपि वैयाकरणः इच्छन्ति यत्  स तु आयुर्वेदविषये कार्यं करिष्यति , नहि ते तु केवलं-केवलं व्याकरणशास्त्रे एव शोधकार्यं करिष्यति इति निर्देशं प्राप्नोति , इत्येकं विडम्बना अस्ति । शोधकर्तारः अनेच्छया शोधकार्यं कुर्वन्ति, अस्मात् कारणादपि शोधस्य स्वरूपे परिवर्तनं अभवत् ।इयमपि विडम्बना शोधनिर्देशकस्यापि ।

4. समाजोपयोगि उद्देशेयानामभावः

   अनुसंधानस्य एकैव प्रयोजनमस्ति –देश-काल-वातावरणस्यानुसारं समाजस्य ,राष्ट्रस्य ,विश्वस्य वा आवश्यकता पूर्तिः । आधुनिकानुसंधानस्य स्वरूपस्य इदमेकं महत्त्वपूर्णं पक्षमस्ति -    समाजोपयोगि उद्देश्यानामभावः  ।  वयं सर्वे जानीमः कलियुगे जीवानाम् आयुः न्यूनमस्ति । सर्वे इच्छन्ति यत् विभिन्नकार्याणां पूर्तिः एकस्मिन्नेव काले  भवेत् । मनुष्याणां औसतायुः 100 वर्षात् घटित्वा 60वर्षैव केवलम् ,अग्रे इतोऽपि न्यूनं भविष्यतीति निश्चप्रचम् । ह्रसितायुषाः जीवाः चिन्तातुराः सन्ति । मन्दाः जीवाः सन्ति , तथापि  ते सुमन्दमतयः –

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ।

एतेषां जीवानां कल्याणाय प्रकृष्टोद्देश्याना स्थापनं परमावश्यकम् । अधुना 80% शोधकार्याणि एवमेव भवन्ति यस्मिन्  समाजोपयोगि उद्देश्यानामभावः सन्दृश्यते ।

एवं प्राचीनानुसंधानस्यपेक्षया आधुनिकानुसंधानस्वरूपे परिवर्तनम् अस्ति । प्राचीनकालिकानुसंधाने स्वतंत्रता,सार्थकता तथा च समाजोपयोगि उद्देश्यानां प्रबलता आसीत् यस्याभावः अधुनिकानुसंधाने बहुशः दृश्यते ।

 निष्कर्षः / परामर्शो वा 

अनुसंधाने त्रयाणां सहचारित्वात् कार्यं प्रचलति –

क) शोधविषयः

ख) शोधार्थी

शोधनिर्देशकः

   प्रथमं तु शोधविषयः एवं भूयात् , यस्मिन् सामाजिकोद्देश्यानां पूर्त्यर्थं ,समग्रविश्वस्य कल्याणाय ,प्राणिनां कल्याणाय , प्रकृति संरक्षणाय कोऽपि सुदृढ आधारः स्यात् । एवमेव न कोऽपिविषयः स्यात् यः केवलं रिक्तस्थानस्य पूरणं एव करोति । बहूनि संस्कृतक्षेत्राणि एवमपि सन्ति यस्मिन् शोधकार्यस्य महती आवश्यकता अस्ति । संस्कृतस्य सर्वाणि पक्षानि सुदृढानि सन्ति परञ्च एकं क्षेत्रं एवमस्ति यस्यां बिनापि संस्कृतभाषायां पूर्णतायाः अभावः परिलक्ष्यते । इदं क्षेत्रं अस्ति – विज्ञानविषयस्य ,अस्मिन् विषये यदि शोधकार्यं भवेत् चेत् अस्यां भाषायामपि पूर्णता भविष्यति ।एतत् चिन्तनस्य विषयमस्ति यत् भारतीयानां ज्ञान-विज्ञानं, किमासीत्, कथमासीत्?

  द्वितीयमस्ति शोधार्थी आधुनिककालस्य शोधकर्त्तारः केवलं आजीविकोद्देश्येन शोधकार्यं कुर्वन्ति । वयं संस्कृतज्ञाः एव एवमिच्छन्ति चेत् संस्कृतस्य का दशा भविष्यति ? सर्वे जानन्ति एव, - कोऽपि संस्कृतज्ञः भिक्षाटने चरन्ति तर्हि एवं कथं चिन्तनीयम् ,-  धनं तु आगमिष्यन्ति एव ..चिन्ता मास्तु वयं जागृयाम संस्कृतरक्षायै । आजीविका तु स्वयमेव आगमिष्यति , परं संस्कृभाषायाः उद्धारणार्थे एका सुदृढ संकल्पना परमावश्यकी यत् तस्याः भाषायाः ज्ञान-विज्ञानस्य पुनरस्थापनं भवेत् ।

   शोधनिर्देशकस्यापि अनुसंधाने महत्तरं उपयोगिता अस्ति । शोधार्थिनां सम्प्रेषणाय, निदर्शनाय , विषयचयनाय शोधनिर्देशकस्य महती भूमिका भवति ।निर्देशकस्यापि इदं महत्त्वपूर्णं कार्यमस्ति यत् अनुसंधानाय समाजोपयोगि विषयाणां चयनं भवेत् । यस्य प्रयोगं समाजे नास्ति तस्मिन् विषये शोधकार्यस्य कि  प्रयोजनम् । एतत् प्रकारकं विषयचयनाय स्व स्वीकृतिमेव न दद्यात् ।

   अनुसन्धानकार्यंम् एकं वैज्ञानिकं प्रकरणं अस्ति । पूर्णवैज्ञानिकता अनुसंधानस्य मूलप्रक्रिया अस्ति । यदि शोधकार्ये वैज्ञानिकतायाः अभावः दृश्यते तर्हि स कथं अनुसंधानश्रेण्यां आगमिष्यति ।अस्मात् वैज्ञानिकतायाः ध्यानं दत्वा शोधकार्यं करणीयम् । शोधस्य प्रामाणिकतायाःप्रदर्शनानन्तरं एव शोधप्रबन्धस्य ग्रहणं करणीयम् ।

आधुनिकानुसंधानस्य स्वरूपं एवं भवेत् –

1. नूतनतथ्यानामन्वेषणम्

2. अज्ञातस्य ज्ञानम्

3. अनुपलब्धस्योपलब्धिः

4. उपलब्धस्य शोधनम्

5. नूतनविचाराणां सिद्धान्तानां वा अन्वेषणम्

6. मौलिकतायाः प्रदर्शनम्

            यद्येवं भवेत् चेत्तर्हि संस्कृतानुसंधानस्यापि गुणवत्तायाः परिवर्धनं पोषणञ्च भविष्यति । प्रयोगप्रमाणदृष्ट्या अनुसंधानस्य प्रक्रियायाः निरूपणं तथा च तथ्यानामुद्घाटनं भवेत् चेत् शोधस्य मूल्यवृद्धिर्भविष्यति।


sooraj_krishna_shastri
सूरज कुमार तिवारी (शोधच्छात्रः)
केन्द्रीय संस्कृत विश्वविद्यालयः












यह भी पढ़ें>>

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!